________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kailasagarsur Gyanmandir
चरित्रम्
वर्ष
गोचले सुविहिते विधिपक्षसंज्ञे। कल्याणसागरमुनीशवरा बभूवुः ॥ देवाग्रसागरवराश्च परं॥१५॥
परायां । तेषां बजुर्मुनिवरा नवनीरवश्च ॥१॥ स्वरूपसागरास्तेषां । बभूवुर्मुनिसत्तमाः॥ शिष्याः सर्वगुणोपेता । गुरुनक्तिपरायणाः ॥॥ तबिष्यवर्यभविबोधसुबहकक्षाः । साधुक्रियोकरण निर्मचित्तनावाः ॥ वाचंयमेंद्रवरगौतमसागराख्याः । संसारसागरतरंडनिजाश्चरंति ॥३॥ नीतिसागरनामानो। विदरंति महीतले ॥ तबिष्या नव्यजीवानां । प्रबोधायार्कसन्निजाः ॥४॥ तेषां विनेयगणवर्यगुणोपपन्नाः । श्रीधर्मसागरवरा व्रतधारकाश्च ॥ मह्यां चरति भविकांबुजबोधनार्का
श्चारित्रपात्रगुरुक्तिपरागमझाः ॥५॥ साहाय्यतःप्रेरणया च तेषां । मुनापयित्वा प्रकटीकृतं हि |॥ चरित्रमेतरवर्धमान-श्रीपद्मयो नविबोधदायि ॥ ६ ॥ । * आ चरित्रनी एक प्रति सं. १७१ मा भुजमा श्रीकल्याणसागरसूरीश्वरजीना शिष्य सौभाग्यसागरजीनी लखेली प्रव. तकजी महाराज श्रीकांतिविजयजी महाराज मारफत जामनगरना वीसा श्रीमालीओना ज्ञान भंडारमाथी मळी के तथा बीजी
प्रति सं. १७२३मा बाडमेरमा लखेली गुरांजी धनरुपजी पासेथी मळी छे, ते बन्ने प्रतोने आधारे बनते प्रयासे शुद्ध करी आ द ग्रंथ छापी प्रसिद्ध कर्यो छे,
ASSAYERSEASE
SHARE
mean
For Private And Personal Use Only