SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वर्धमान ॥१४५॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir I थैवं मंदिरे तत्र । प्रतिमोर्ध्वकरा स्थिता ॥ तदादितो जिनेशस्य । सूरिमाहात्म्यसूचका ॥ ७५ ॥ पातिसाहेन तुष्टेन | सूरये प्रेषितान्यथ ॥ दीनाराणां सहस्राणि । सौवर्णानां दश डुतं ॥ ७६ ॥ सूरिनिर्निःस्पृहैः किंतु । पातिसादाज्ञया ततः ॥ अर्पिताः सोनपालाय । धर्ममार्गव्ययाय ताः ॥9॥ इत्याद्यनेकैरमलैः प्रजावै रुद्योतयंतो जिनशासनं सदा ॥ श्रीधर्ममूर्तेरि चारुपट्टे । जयंति ये संप्रति गहनायकाः ॥ ७८ ॥ तेषां सूरिवराणां । श्रीमत्कल्याणसागराख्यानां ॥ कृपया विनिर्मितोऽयं । ग्रंथोऽमरसागरैरेवं ॥ ७९ ॥ युग्मं ॥ हवे एवी ते त्यारथी मांडीने जिनेश्वरप्रभुनी ते प्रतिमा ते जिनमंदिरमां उंचा हाथवाळी रहेली छे, अने ते आचार्यश्रीनो महाप्रभाव सूचवे छे. ॥ ७५ ॥ हवे खुशी थयेला ते बादशाहे ते आचार्यश्रीने आपणा माटे तुरत दशहजार सोनामहोरो मोकली. ।। ७६ ।। परंतु निःस्पृही एवा ते आचार्यश्रीजीए ( पोते ते सोनामहोरो नहिं लेतां ) बादशाहनी आज्ञाथी सोनामहोरो धर्मकार्यमा वापरखा माटे सोनपालने सोंपी. ॥ ७७ ॥ इत्यादि अनेक निर्मल प्रभाववडे हमेशां जिनशासनने दिपावता तथा श्री धर्ममूर्तिसूरीश्वरजीना अहिं मनोहर पाटपर सांप्रत काले जेओ गच्छना नायक तरीके जयवंता वर्ते छे, ते श्रीमान् कल्याणसागरजी नामना सूरीश्वरजीनी कृपाथी एवी रीतनो आ श्रीवर्धमानपद्म सिंहचरित्र नामनो ग्रंथ श्री अमरसागरसूरिजीए रच्यो छे ।। ७८ ।। ७९ ।। For Private And Personal Use Only चरित्रम्, ॥१४५॥
SR No.020877
Book TitleVardhaman Padmasinh Shreshthi Charitam
Original Sutra AuthorN/A
AuthorAmarsagarsuri
PublisherShravak Hiralal Hansraj
Publication Year1924
Total Pages159
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy