Book Title: Vardhaman Padmasinh Shreshthi Charitam
Author(s): Amarsagarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 146
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailassagerul Gyanmandit वर्धमान-2 चरित्रम्, ॥१४॥ सूरयोऽपि महाकाली-प्रसादादथ तं जगुः ॥मा कुरु मानसे चिंता । त्वं च याहि पुरं निजं ॥५९॥ आयाम्यहं पुतं तत्र । सर्व जव्यं नविष्यति ॥ तमित्या श्वासयामासुः । सूरयस्ते प्रनावकाः ॥६०॥ हृष्टोऽथ सोनपालोऽपि । समारुह्य निजोष्ट्रकं ॥ गुरूणां वचसि श्रद्धांदधानोऽगान्निजं पुरं ॥६॥ एवं दिनाष्टकप्रांते । स्वपुरं यावदाययौ। तावत्स्वपूर्वतः प्राप्तान् । वीक्ष्य सूरीन् स विस्मितः॥६॥ किमेते व्योमगामिन्या। विद्ययात्र समागताः ॥ किंवा देवसहायेन । तर्कमेवं चकार सः ॥३॥ R HIGHHE530 + त्यारे ने आचार्यश्रीए पण महाकाली देवीना प्रसादथी ते सोनपालने कयु के, तुं मनमां चिंता न कर? अने तारा पो. ताना नगरमा जा? ॥ २९ ॥ अने हुं त्यां तुरत आq छु, सघळु सारं थइ रहेशे, एवी रीते ते प्रभाविक आचार्यश्रीए तेने आश्वासना आपी.।१०॥ त्यारे ते सोनपाल पण खुशी थइने तथा गुरुमहाराजना वचनपर श्रद्धा धारण करतो थको पोताना ऊंटपर चडीने पोताना नगरमा (आगरामां) गयो. ।।६।। एवी रीते आठ दिवसे ज्यारे ते पोताना नगरमा आव्यो, त्यारे आचार्य श्रीकल्याणसागरमूरिजीने पोतानी पहेला त्यां आवेला जोइने विस्मय पाम्यो. ॥ ६२ ॥ अने भुं आ आचार्यश्री अहिं आकाशगामिनी विद्याथी पधार्या अथवा शुं कोइ देवनी सहायथी पधार्या? एवी रीतनो तर्कवितर्क ते ६.रवा | लाग्यो. ॥ ६३ ॥ ॥१४२॥ +4% For Private And Personal Use Only

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159