Book Title: Vakya Rachna Bodh
Author(s): Mahapragna Acharya, Shreechand Muni, Vimal Kuni
Publisher: Jain Vishva Bharti
View full book text
________________
५७०
वाक्यरचना बोध
धातु तुषंच
तृपूच्
तुष्टः तृप्तः
णक तृच् शतृ/शान क्वसु/कान तव्य तोषक: तोष्टा तुष्यन् ० तोष्टव्यम् तर्पकः तर्पिता तृप्यन् ततृप्वान् तर्पितव्यम् तप्र्ता, त्रप्ता
तप्तव्यम्
त्रप्तव्यम् तारक: तरिता तरन् तितीर्वान् तरितव्यम्
-
तीर्णः
त्यजं
त्रपूषङ्
त्यक्तः त्याजक: त्यक्ता त्यजन् तत्यज्वान् त्यक्तव्यम् त्रप्तः त्रापक: त्रपिता त्रपमाणः ० त्रपितव्यम् त्रप्ता
त्रप्तव्यम् त्रस्तः त्रासकः त्रसिता त्रसन् त्रेसिवान् त्रसितव्यम्
त्रसीच
तत्रस्वान
त्रुटज्
त्रैङ्
त्वरषङ् दंश दण्डण दमुच
त्रुटितः त्रोटक: त्रुटिता त्रुटन् तुत्रुट्वान् त्रुटितव्यम् त्रातः, त्राण: त्रायक: त्राता त्रायमाणः तत्राण: त्रातव्यम् त्वरितः, तूर्णः त्वारक: त्वरिता त्वरमाणः तत्वराणः त्वरितव्यम् दष्ट: दशक: दंष्टा दशन् ० दंष्टव्यम् दण्डितः दण्डकः दण्डयिता दण्डयन् । दण्डयितव्यम् दान्तः दमक: दमिता दाम्यन् देमिवान् दमितव्यम्
दम्भुत्
दब्ध:
दम्भकः दम्भिता दभ्न्वन् देभिवान् दम्भितव्यम्
दहं
दयङ् दयितः दायकः दयिता दयमानः ० दयितव्यम् दल दलितः दालकः दलिता दलन्
दलितव्यम् दग्धः दाहकः दग्धा दहन् देहिवान् दग्धव्यम् दानं दत्तः दायकः दाता ददत् ददिवान् दातव्यम् दिवच् द्यूतः, द्यूनः देवकः देविता दीव्यन् दिदिवान् देवितव्यम् दिशंन्ज्
दिष्टः देशकः देष्टा दिशन् दिदिश्वान् देष्टव्यम् दिग्धः
देहकः देग्धा दिहन् दिदिह वान् देग्धव्यम् दीक्षङ् दीक्षितः दीक्षकः दीक्षिता दीक्षमाणः ० दीक्षितव्यम् 'दीपीच् दीप्तः
दीपकः दीपिता दीप्यमानः दिदीपानः दीपितव्यम् दुत् दून: दावकः दविता दुन्वन् दुदुवान् दवितव्यम्
दोता
दोतव्यम् दुषंच् दुष्ट: दोषक: दोष्टा दुष्यन् दुदुष्वान् दोष्टव्यम्
दिहंन्क्

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646