Book Title: Vakya Rachna Bodh
Author(s): Mahapragna Acharya, Shreechand Muni, Vimal Kuni
Publisher: Jain Vishva Bharti

View full book text
Previous | Next

Page 634
________________ परिशिष्ट ६ नमाना – नमयति, नामयति, आवर्जयति नष्ट करना - नाशयति, निर्दलयति, शृणाति, ध्वंसयति नष्ट होना - नश्यति, विशीयंते, ध्वंसते नाचना-नृत्यति नटति, रङ्गति, विलसति नाथना - नाथति नापना —माति निकलना - निष्क्रामति, निर्गच्छति, निरेति, निःसरति निगलना - निगिरति, निगिलति निचोना - गारयति, निष्पीडयति, निष्पीडयते, गालयते निन्दा करना - निन्दति, गर्हते, गर्हयति, द्वेष्टि, आक्रोशति, आक्षिपति, अपवदति, जुगुप्सते, शपति, अवहेलयति, विगायति निभाना - निर्वहति, निर्वहते निमंत्रण देना - आमंत्रयति, निमंत्रयति नियुक्त करना - नियुङ्क्ते, नियोजयति निरर्थक करना - — निरर्थयति निर्माण करना - — निर्माति निवृत्त होना - निवर्तते, विरमति निश्चय करना - निश्चिनोति, निर्धारयति, निर्णयति, संप्रधारयति, परिछिनत्ति प्रमाति, दृढयति, प्रमाणयति ६१७ निःश्वास लेना — निःश्वसिति निषेध करना - निरुणद्धि, प्रत्यादिशति, निवारयति, प्रतिहन्ति, अपाकरोति, निराकरोति, निषेधति, निषेधयति, नियंत्रयति निहार करना - निहरति नीचे उतरना - अवतरति, अवरोहति पढना – अभ्यस्यति, गृणाति, अधीते, शिक्षते, पठति, आमनति - पढाना - विनयति, अध्यापयति, व्युत्पादयति, शास्ति, पाठयति, शिक्षयति पतन होना— च्यवते, पतयति, पतति, भ्रश्यति, भ्रंशते, क्षरति, विस्रसते, विगलति, विशीर्यते पहनना —संव्ययते, परिदधाति पराभव करना – तर्जयति जयति, लङ्घयति, तर्जयते, हसति, भर्त्सयति, संवदते, विडम्बते, अधरयति, व्यर्थयति, गलहस्तयति, तृणीकरोति, नीचैः करोति, पश्चात्करोति, न्यक्करोति, निकरोति, धिक्करोति, अपकरोति, अधस्करोति, तिरस्करोति, अधरीकरोति, लघूकरोति, विफली करोति, विफलयति, ह्र ेपयति, त्रपयति, व्रीडयति, लज्जयति, निम्नयति,

Loading...

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646