Book Title: Vakya Rachna Bodh
Author(s): Mahapragna Acharya, Shreechand Muni, Vimal Kuni
Publisher: Jain Vishva Bharti

View full book text
Previous | Next

Page 635
________________ वाक्यरचना बोध न्यञ्जयति, नमयति, वितथीकरोति वितथयति, अभिभवति, पराभवति, परिभवति परिचय करना-परिचिनोति, संस्तौति परिश्रम करना-आयस्यति, ताम्यति, श्राम्यति, परिखिद्यते, प्रयस्यति, ग्ला यति, म्लायति, कामति परीक्षा करना-परीक्षते परोसना–परिवेषयति पीडा करना-पीडयति, तुदति, रुजति, व्यथयति, दुःखीकरोति, दु.खयति, अर्दयति, कदर्थयति, क्लिश्नाति, बाधते, अर्दते, अर्दति, ग्लपयति, खेदयति, तापयति, उन्मनयति, दुनोति, दुर्मनयति, विह्वलयति, विधुरयति पीना-पिबति, धयति, आचमति, पीयते, रसति । पीने की इच्छा करना-तृष्णाति, उदन्यति, पिपासति पुष्पों को लगाना-पुष्प्यति पूजा करना-श्लाघते, अर्चति, अर्चयति, पूजयति, अर्हति, महति, माहयति, __ अञ्चति पूर्ति करना—पूरयति, पूर्यते, व्याप्नोति, व्यश्नुते, पिपत्ति, भरते, विगाहते प्रकट करना-प्रकटयति, व्यञ्जयति, व्यनक्ति, व्यञ्जते, प्रकाशयति, उद् गिरति, विवृणोति, स्फुटयति, आविष्करोति, स्फुटीकरोति, प्रकटीकरोति, व्यक्तीकरोति, वृणीते प्रतिकार करना-प्रतिविदधाति, प्रतिकरोति प्रतिबिम्बित होना–प्रतिफलति, स्फुरति, संक्रामति पवित्र करना-पावयति, पवित्रयति, पवते, पुनाति प्रवेश करना - प्रविशति प्रतीति करना-मानयति, संभावयति, प्रत्येति, श्रद्दधाति प्रतीक्षा करना—अनुपालयति, प्रतिपालयति, प्रतीक्षते प्रश्न करना-अनुयुङ्क्ते, पृच्छति प्रसन्न करना-सान्त्वयति, प्रसादयति, अनुनयति, परितुष्यति, अनुगृह्णाति, प्रसीदते प्रमाद करना-प्रमाद्यति प्रस्ताव लाना-प्रस्तौति प्रहार करना-प्रहरति, विध्यति, शरव्यति प्राण धारना-प्राणिति, उच्छ्वसिति, जीवति प्राप्त करना-विन्दति, आसादयति, प्रपद्यते, अश्नुते, अधिगच्छति, प्रतिपद्यते, . प्राप्नोति, आसीदति, लभते, नयति प्राप्त कराना-प्रलम्भयति, प्रापयति, गमयति, नयति

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646