Book Title: Vakya Rachna Bodh
Author(s): Mahapragna Acharya, Shreechand Muni, Vimal Kuni
Publisher: Jain Vishva Bharti

View full book text
Previous | Next

Page 638
________________ परिशिष्ट ३ ६२१ विस्तार करना — तनोति, प्रस्तारयति, प्रपंचयति, विस्तारयति, प्रथयति, विस्फारयति, विसारयति विश्राम करना — विश्राम्यति विश्वास करना - विस्रम्भते, विश्वसिति - वीणयति वीणा का गाना — वींटना – वलयति, वेष्टयति, परिवृणोति वैर करना – वैरायते व्याख्यान देना – व्याख्याति, व्याचष्टे, व्याकरोति, विवृणोति व्यापार करना — व्याप्रियति शब्द करना — शब्दायते, स्वनति, ध्वनति, रणति, रसति, ध्वनति, प्रगर्जयति, रति, झङ्करोति, गुञ्जति, कूजति, नदति, क्वणति, विरौति शमन करना - शमयति, हरति, अपोहति, विनयति, अपनयति, नुदति, नाशयति, विरमयति, उपरमयति, अपगमयति, अपसारयति, लुभ्यति, निवर्त - यति, मार्जयति, मष्टि, दूरयति, अपसर्पति, क्षपयति, अस्यति, प्रोञ्छति शयन करना - शेते, निद्रायति, स्वपिति, निद्राति, निद्रायते शीघ्रता करना — त्वरते शुद्ध करना - नेनेक्ति, शोधयति, प्रक्षालयति शोभित होना - द्योतते, शोभते, भाति, भ्राजते, विराजते दीप्यते, भासते, प्रकाशते, चकास्ति, लसति, उल्लसति, विलसति, रोचते श्लोकों से स्तुति करना - उपश्लोकयति संकुचित करना - मुकुलयति, मुद्रयति, संकोचयति, निमीलयति संघर्ष करना – प्रतिगर्जति, संहृष्यति, आह्वयति, स्पर्धते, मिति संभावना करना — युज्यते, घटते, संभवति, उपपद्यते संदेश कहना - संदिशति संदेह करना —संदिग्धे, संशेते, दोलयति, भ्रमति, भ्राम्यति, विमुह्यति समाप्त करना — अवसाययति, समापयति, निःशेषयति, अशेषयति सरकना - रिङ्खति सामर्थ्य रखना - प्रभवति, विभवति, उत्सहते, शक्नोति, समर्थयति, पारयति ईष्टे, अध्यवस्यति, क्षमते, तरति, प्रगल्भते सुगंधित करना -- सुरभीकरोति, सुरभयति, वासयति सींचना - स्नापयति, उक्षति, सिञ्चति सुनना - आकर्णयति, निभालयति, उपवर्णयति, शृणोति, निशामयति सूना सूंघना - जिघ्रति सेना सहित लडना --अभिषेणयति

Loading...

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646