Book Title: Vakya Rachna Bodh
Author(s): Mahapragna Acharya, Shreechand Muni, Vimal Kuni
Publisher: Jain Vishva Bharti

View full book text
Previous | Next

Page 637
________________ ६२० मृग को खेलाना - रजयति मर्दन करना-संवाहयति 1 याचना करना – अभ्यर्थयति नाथति, वृणोति, वृणीते, वरयति, अर्दति, मार्गयति, याचति, याचते, भिक्षते युद्ध करना — युध्यति युद्धार्थ सज्जित होना - संनह्यते, संवर्मयति रक्षा करना – पाति, गोपयति, भुनक्ति, रक्षति, त्रायते, शास्ति, पालयति, अवति रञ्जित करना - आवर्जयति रञ्जयति वाक्यरचना बोध रांधना -- रन्धयति, सेधयति लज्जित होना - जिह ति, लज्जते, त्रपते, ह्रीणीयते, व्रीड्यति लाड करना — लालयति लाना - आहरति, आनयति लिखना - लिखति लीपना —देग्धि, लिम्पति, उद्वर्तयति लेप करना – अभ्यनक्ति वृद्धि करना - वर्धते एधते, ऋध्नोति, ऋध्यति, स्फायते, उपचीयते, प्रहृष्यते, विसरति, प्रसरति, अतिरिच्यते, भृशायते, उत्सर्पति विसर्पति वस्त्र गांठना -- वयते वांचना - वाचयति वापिस करना — व्यावर्तते, वलते, विवर्तते, वलयति वापिस लेना — प्रतीच्छति विकसित करना - प्रबोधयति, विकसयति, उन्मीलयति, उन्निद्रयति, विनिद्रयति, भिनत्ति, दलयति विकसित होना - विकसति, प्रबुध्यते, उन्मीलयति, उन्मिषति, विजृम्भते, स्फुटति, उच्छ्वसिति भिद्यते, विदलयति विचार करना - विमृश्यति, आलोचते, आलोचयति, वितर्कयति, ऊहते, विचारयति, विकल्पयति, अनुमाति, मीमांसते, उन्नयति, विविनक्ति, विचिकित्सति विपरीत कहना व्यभिचरति, विघटते, संवदते, विपर्येति विरक्त होना - विरमति, उपरमति, आरमति, उपैति नश्यति, निवर्तते विलंब करना - चिरयति, विलम्बते विभाग करना --- विभजति विवाह करना - उपयच्छति, परिणयति, उद्वहति, विवहति विरोध करना — विरुणद्धि, निगृह्णाति

Loading...

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646