________________
६२०
मृग को खेलाना - रजयति
मर्दन करना-संवाहयति
1
याचना करना – अभ्यर्थयति नाथति, वृणोति, वृणीते, वरयति, अर्दति, मार्गयति, याचति, याचते, भिक्षते
युद्ध करना — युध्यति
युद्धार्थ सज्जित होना - संनह्यते, संवर्मयति
रक्षा करना – पाति, गोपयति, भुनक्ति, रक्षति, त्रायते, शास्ति, पालयति, अवति रञ्जित करना - आवर्जयति रञ्जयति
वाक्यरचना बोध
रांधना -- रन्धयति, सेधयति
लज्जित होना - जिह ति, लज्जते, त्रपते, ह्रीणीयते, व्रीड्यति
लाड करना — लालयति
लाना - आहरति, आनयति
लिखना - लिखति
लीपना —देग्धि, लिम्पति, उद्वर्तयति
लेप करना – अभ्यनक्ति
वृद्धि करना - वर्धते एधते, ऋध्नोति, ऋध्यति, स्फायते, उपचीयते, प्रहृष्यते, विसरति, प्रसरति, अतिरिच्यते, भृशायते, उत्सर्पति विसर्पति
वस्त्र गांठना -- वयते
वांचना - वाचयति
वापिस करना — व्यावर्तते, वलते, विवर्तते, वलयति
वापिस लेना — प्रतीच्छति
विकसित करना - प्रबोधयति, विकसयति, उन्मीलयति, उन्निद्रयति, विनिद्रयति, भिनत्ति, दलयति
विकसित होना - विकसति, प्रबुध्यते, उन्मीलयति, उन्मिषति, विजृम्भते, स्फुटति, उच्छ्वसिति भिद्यते, विदलयति
विचार करना - विमृश्यति, आलोचते, आलोचयति, वितर्कयति, ऊहते, विचारयति, विकल्पयति, अनुमाति, मीमांसते, उन्नयति, विविनक्ति, विचिकित्सति
विपरीत कहना व्यभिचरति, विघटते, संवदते, विपर्येति
विरक्त होना - विरमति, उपरमति, आरमति, उपैति नश्यति, निवर्तते
विलंब करना - चिरयति, विलम्बते
विभाग करना --- विभजति
विवाह करना - उपयच्छति, परिणयति, उद्वहति, विवहति विरोध करना — विरुणद्धि, निगृह्णाति