________________
परिशिष्ट ६
प्रारम्भ करना - आरभते, प्रस्तौति, प्रक्रमते, उपक्रमते प्रेरणा करना — प्रयुङ्क्ते, नुदति, प्रेरयति, प्रवर्तयति फलित होना -- फलति
फेंकना — विकरति, विक्षिपति
बांधना - नाति, बध्नाति संयच्छति
विलम्ब करना — चिरयति, विलम्बते
बीज का बोना-वपति
बुझना - निर्वाति, विध्यायति
बैठना — निषीदति, उपविशति, निविशते, आस्ते
बोलना - आलपति, रयति, उदीरयति, उच्चरति, व्याहरति, वदति, निगदति, उदाहरति, वक्ति, ब्रवीति, आचष्टे, भाषते, अभिदधाति, अभिगृणाति,
भणति
भडकना —संधुक्षयति
भय उत्पन्न करना - त्रासयति, कम्पयति, क्षोभयति, भापयति
भयभीत होना - त्रस्यति, आशङ्कते, प्रकम्पते, बिभेति, क्षुभ्यति, चकते भांफ निकालना - वाष्पायते
६१६
भागना -- विद्राति, विद्रवति, पलायते, नश्यति
भेंट चढाना — उपनयति, ढोकयति, उपहरति
भेदना - द्यति, शकलयति, भिनत्ति, कृन्तति, विदारयति, वृश्चति, लुनाति, खंडयति, छ्यति
भेदन होना - विदीर्यते, दलयति, स्फुटति, भिद्यते
भोजन करना —— कवलयति, भक्षयति, साति, खादति, आहरति, कवलीकरोति, अभ्यवहरति, अत्ति भुङ्क्ते, विष्वणाति, अश्नाति, गिलति, जक्षिति, प्रत्यवस्यति, ग्रसते, अवलेढि, वल्भते, जेमति
भ्रमण करना - भ्रमति, भ्राम्यति, अटति
मर्दन करना — संवाहयति
माध्यस्थ्य भाव रखना — उदास्ते
मारना - हन्ति, हिनस्ति, निशुम्भति, हिंसयति, ध्वंसते, निगृह्णाति, नाशयति, निबर्हते सूदते, सूदयति, संहरति, निर्दलयति, निर्वासयति, प्रवासयति, उद्वासयति, शंसति, विशसति, शमयति, दमयति, उन्मूलयति, शृणाति, लुम्पति, निर्मूलयति, उत्खनति, उद्धरति, व्यापादयति, विपादयति, उज्जासयति, मथ्नाति मारयति, उच्छिनत्ति, तृणेति, क्षिणोति मिलना - मिलति, श्लिष्यति, आसञ्जति, युज्यते, लगति मुख से ऊष्मा निकालना — ऊष्मायते
मुग्ध होना - मुह्यति, मूर्च्छति