________________
परिशिष्ट ३
६२१
विस्तार करना — तनोति, प्रस्तारयति, प्रपंचयति, विस्तारयति, प्रथयति,
विस्फारयति, विसारयति
विश्राम करना — विश्राम्यति
विश्वास करना - विस्रम्भते, विश्वसिति - वीणयति
वीणा का गाना —
वींटना – वलयति, वेष्टयति, परिवृणोति
वैर करना – वैरायते
व्याख्यान देना – व्याख्याति, व्याचष्टे, व्याकरोति, विवृणोति
व्यापार करना — व्याप्रियति
शब्द करना — शब्दायते, स्वनति, ध्वनति, रणति, रसति, ध्वनति, प्रगर्जयति, रति, झङ्करोति, गुञ्जति, कूजति, नदति, क्वणति, विरौति
शमन करना - शमयति, हरति, अपोहति, विनयति, अपनयति, नुदति, नाशयति, विरमयति, उपरमयति, अपगमयति, अपसारयति, लुभ्यति, निवर्त - यति, मार्जयति, मष्टि, दूरयति, अपसर्पति, क्षपयति, अस्यति, प्रोञ्छति शयन करना - शेते, निद्रायति, स्वपिति, निद्राति, निद्रायते
शीघ्रता करना — त्वरते
शुद्ध करना - नेनेक्ति, शोधयति, प्रक्षालयति
शोभित होना - द्योतते, शोभते, भाति, भ्राजते, विराजते दीप्यते, भासते, प्रकाशते, चकास्ति, लसति, उल्लसति, विलसति, रोचते
श्लोकों से स्तुति करना - उपश्लोकयति
संकुचित करना - मुकुलयति, मुद्रयति, संकोचयति, निमीलयति
संघर्ष करना – प्रतिगर्जति, संहृष्यति, आह्वयति, स्पर्धते, मिति संभावना करना — युज्यते, घटते, संभवति, उपपद्यते
संदेश कहना - संदिशति
संदेह करना —संदिग्धे, संशेते, दोलयति, भ्रमति, भ्राम्यति, विमुह्यति समाप्त करना — अवसाययति, समापयति, निःशेषयति, अशेषयति सरकना - रिङ्खति
सामर्थ्य रखना - प्रभवति, विभवति, उत्सहते, शक्नोति, समर्थयति, पारयति ईष्टे, अध्यवस्यति, क्षमते, तरति, प्रगल्भते
सुगंधित करना -- सुरभीकरोति, सुरभयति, वासयति
सींचना - स्नापयति, उक्षति, सिञ्चति
सुनना - आकर्णयति, निभालयति, उपवर्णयति, शृणोति, निशामयति सूना
सूंघना - जिघ्रति
सेना सहित लडना --अभिषेणयति