________________
६२२
वाक्यरचना बोध
सेवा करना-अनुकूलयति, आराध्नोति, आराध्यति, आराधयति, भजति,
श्रयति, उपास्ते, शीलति, उपतिष्ठति, शीलयति, उपचरति, परिचरति,
निषेवते, प्रासादयति, वरिवस्यति, अन्वास्ते, जुषते सन्मुख जाना—अभिगच्छति, अभिसरति, अभिसारयति स्तुति करना-नौति, स्तौति, प्रशंसति, श्लाघते, वर्णयति, ईट्टे, कवयति, ____ कवते, विकत्थते, अभिनन्दति, स्तुते, अभिवदते स्नान करना-अभिषणोति, स्नाति, आप्लवते स्पर्श करना-आमृशति, परामृशति, स्पृशति । स्मरण करना-स्मरति, ध्यायति, अध्येति, चिन्तयति स्वाद लेना-स्वदते, रोचते स्वीकार करना-परिगृह्णाति, उरीकरोति, ऊरीकरोति, उररी करोति,
अङ्गीकरोति, स्वीकरोति, आद्रियते स्नेह करना-स्निह्यति । हर्षित होना-हृष्यति, तुष्यति, रमते, प्रीयते, माद्यति, नन्दति, मोदते हवा का चलना-प्रवहति, वाति हवा का लेना-व्यजयति, वीजयति हसना-हसति हाथों का फैलाना-अतिहस्तयति हाथी का गर्जना-वृंहते हाथी का प्रहार करना-परिणमसि हेषारव करना-हेषते है-अस्ति, विद्यते होना-भवति, उत्पद्यते, जायते, सिध्यति, निष्पद्यते, उदेति