Book Title: Vakya Rachna Bodh
Author(s): Mahapragna Acharya, Shreechand Muni, Vimal Kuni
Publisher: Jain Vishva Bharti
View full book text
________________
परिशिष्ट ४
अनीय
यमनीयम्
यसनीयम्
अनट्
यमनम्
"तुम्
क्त्वा
व्यत्वा
यमित्वा
यसनम् सितुम् यसित्वा
यन्तुम्
यस्त्वा
यानीमम् यानम् यातुम् यात्वा
याचितुम् याचित्वा
रचनीयम् रचनम् रञ्जनीयम् रञ्जनम्
याचनीयम् याचनम्
यवनीयम् यवनम् यवितुम् यवनीयम् यवनम् यवितुम् योजनीयम् योजनम् योक्तुम् योजनीयम् योजनम् योक्तुम् योधनीयम् योधनम् योद्धुम् रक्षणीयम् रक्षणम्
रम्भणीयम् रम्भणम् रब्धुम् रमणीयम् रमणम् रन्तुम् रसनीयम् रसनम् रसितुम् रसनीयम् रसनम् रसयितुम् रसयित्वा राजनीयम् राजनम् राजितम् राजित्वा
T
यप्
संयम्य
रोहणीयम् रोहणम् रोढुम् रूढ्वा लक्षणीयम् लक्षणम् लक्षयितुम् लक्षयित्वा
प्रयस्य
प्रयाय
प्रयाच्य
संयुत्य
संयुत्
नियुज्य
प्रयुज्य
प्रयुध्य
संरक्ष्य
युत्वा
युत्वा
युक्त्वा
युक्त्वा
युद्ध्वा
रक्षितुम् रक्षित्वा
रचयितुम् रचयित्वा
रंङ्क्तुम्
रक्त्वा
रङ्क्त्वा
रब्ध्वा
आरभ्य
रब्धिः
रत्वा, रमित्वा विरम्य, विरत्य रतिः रसित्वा संरस्य
रसना
संरस्य
रसना
विराज्य
राजा
विरचय्य
विरज्य
राधनीयम् राधनम् राद्धम् राद्ध्वा रेचनीयम् रेचनम् रेक्तुम् रिक्त्वा रवणीयम् रवणम् रवितुम् रुत्वा तुम्
रोचनीयम् रोचनम् रोचितुम् रो (रु) चित्वा संरुच्य
संरुज्य
रोजनीयम् रोजनम् रोजनीयम् रोजनम् रोदनीयम् रोदनम् रोदितुम् रु (रो) दित्वा प्ररुद्य
रोक्तुम् रुक्त्वा रोक्तुम् रुक्त्वा
संरुज्य
रोधनीयम् रोधनम् रोद्धुम् रुध्वा
विरुध्य
आराध्य
अतिरिच्य
आरुत्य
आरुह्य
संलक्ष्य
ति/ङ/अ
यतिः
यस्ति:
५८१
यातिः
याञ्चा
युति:
युतिः
युक्तिः
युक्तिः
युद्धिः
रक्षा
रचना
रक्तिः
राद्धिः
रिक्ति:
रुतिः
रुक्तिः
रुजा
रुजा
रुत्तिः
रुद्धिः
रूढिः
लक्षणा

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646