Book Title: Vakya Rachna Bodh
Author(s): Mahapragna Acharya, Shreechand Muni, Vimal Kuni
Publisher: Jain Vishva Bharti

View full book text
Previous | Next

Page 631
________________ ६१४ चिन्ता करना - चिन्ह करना - अभिजानाति चिल्लाना — कन्दति चीरना — दृणाति चुगली करना - सूचयति, अभ्याख्याति चुनना - चिनोति, चिनुते चुभना तुदति - चिन्तयति वाक्यरचना बोध चुम्बन करना - चुम्बति चूकना - विस्मरति चूर्ण करना - चूर्णयति, चूर्णयते, म्रुदयति, क्षुणत्ति, पिनष्टि चूना — चूषति चेताना — चेतयति चेष्टा करना - चेष्टते चोना—च्योतति, श्चोतति, स्रवति, क्षरति चोरी करना - चोरयति, मुष्णाति, मुष्यति, स्तेनयति, अपहरति, लुण्ठति, लुण्ठयति छल करना - छलयति, प्रतारयति छिपाना - गोपयति, गोपायति, नि, नुते, अपह्नुते, रहयति छिलना — तक्षति छींकना —क्षौति छूना स्पृशति छेद करना -- छिद्रयति, छिद्रयते छेदन करना - छिनत्ति, भिनत्ति, क्ष्यति, शकलयति, खण्डयति, लुनाति, छोडना - मुञ्चति त्यजति, जहाति, उज्झति, उत्सृजति, परिहरति, निरस्यति, विरहयति, विघटयति, विश्लेषयति, संन्यस्यति, रेचयति, रहयति, अपास्यति, निरस्यति, वियुङ्क्ते, विप्रयुङ्क्ते, वियोति जपना-जपति जलना -- ज्वलति, ज्वालयति जलाना - दहति, प्लोषति, ओषति, प्लुष्यति जागना - जागति, प्रबुध्यते जानना - जानाति, वेत्ति, मनुते, अवधारयति, अवैति, अवयाति, अवगच्छति, अधिगच्छति, बुध्यते जाना - गच्छति, ऋच्छति, व्रजति, याति, एति, इयर्ति, चलति, सरति, अयते, जिहीते, संचरति, क्रामति, विचरति, विसर्पति, अति जीतना - जयति

Loading...

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646