________________
६१४
चिन्ता करना -
चिन्ह करना - अभिजानाति
चिल्लाना — कन्दति
चीरना — दृणाति
चुगली करना - सूचयति, अभ्याख्याति चुनना - चिनोति, चिनुते
चुभना तुदति
- चिन्तयति
वाक्यरचना बोध
चुम्बन करना - चुम्बति
चूकना - विस्मरति
चूर्ण करना - चूर्णयति, चूर्णयते, म्रुदयति, क्षुणत्ति, पिनष्टि चूना — चूषति
चेताना — चेतयति
चेष्टा करना - चेष्टते
चोना—च्योतति, श्चोतति, स्रवति, क्षरति
चोरी करना - चोरयति, मुष्णाति, मुष्यति, स्तेनयति, अपहरति, लुण्ठति,
लुण्ठयति
छल करना - छलयति, प्रतारयति
छिपाना - गोपयति, गोपायति, नि, नुते, अपह्नुते, रहयति
छिलना — तक्षति
छींकना —क्षौति
छूना स्पृशति
छेद करना -- छिद्रयति, छिद्रयते
छेदन करना - छिनत्ति, भिनत्ति, क्ष्यति, शकलयति, खण्डयति, लुनाति, छोडना - मुञ्चति त्यजति, जहाति, उज्झति, उत्सृजति, परिहरति, निरस्यति, विरहयति, विघटयति, विश्लेषयति, संन्यस्यति,
रेचयति, रहयति,
अपास्यति, निरस्यति, वियुङ्क्ते, विप्रयुङ्क्ते, वियोति जपना-जपति
जलना -- ज्वलति, ज्वालयति
जलाना - दहति, प्लोषति, ओषति, प्लुष्यति
जागना - जागति, प्रबुध्यते
जानना - जानाति, वेत्ति, मनुते, अवधारयति, अवैति, अवयाति, अवगच्छति, अधिगच्छति, बुध्यते
जाना - गच्छति, ऋच्छति, व्रजति, याति, एति, इयर्ति, चलति, सरति, अयते, जिहीते, संचरति, क्रामति, विचरति, विसर्पति, अति
जीतना - जयति