________________
परिशिष्ट ६
खोदना — खनति
खोलना — उद्घाटयति
खोसना ( छीनना ) – आछिनत्ति, लुण्ठति, लण्ठयति, लण्ठयते, आछिनत्ति,
हरति
गरम करना - तपति
गर्जना - गर्जति, ध्वनति, स्वनति
गलहत्था देना – लहस्तयति
गाडना — कीलति, निखनति
गाना- - गायति
गिनना – गणयति, संचष्टे, संख्याति संख्ययति, कलयति
गिरना - पतति
गुदगुदाना — गोदते
गूंजना — गुञ्जति
गूंथना - ग्रथ्नाति गुम्फति, गुम्फयति, ग्रन्थति, ग्रन्थयति, सूत्रयति, संदर्भयति गौर करना - अवदधाति, ध्यायति
ग्रहण करना — गृह्णाति, आदत्ते, लाति
घटना - अपचीयते
घसना - घषति, विलिखति, उल्लिखति, कषति, घटयति
घालना ( रखना) — न्यस्यति, आरोपयति, निवेशयति, निदधाति
घिसना - घर्षति, कषति, घट्टयति
घूमना- घूर्णते
चोकना - रटति
घोटना-घोटते
घोषणा करना - उद्घोषयति
चक्कर लगाना - संसरति
चखना - चषति, चषते
चढना-आरोहति
चमकना - द्योतते, राजते
चबाना - चवंति
६१३
चरना- - चरति
चर्चा करना - चर्चति
चलना - चलति, प्रेङ्खति, विकम्पते चाटना - लेढि
चिकना करना - स्नेहयति
चिकित्सा करना - चिकित्सति, भिषज्यते