________________
परिशिष्ट ५
जीना-जीवति जीमना-जेति जुडना-जुडति जुवा खेलना-दीव्यति जोडना-युनक्ति, योजयति, घटयति, जोडयति, जोडयते जोतना-हलति, कृषति झरना-क्षरति, झीर्यति, प्रपतति झाग आना-फेनायते झाडना-मार्जयति, मार्जयते झंपा लेना-संपतति टहलना--पर्यटति टांकना-टङ्कयति, टङ्कयते टूटना-त्रुट्यति ठगना–वञ्चति, वञ्चयति, विप्रलभते, प्रतारयति, विप्रतारयति, द्रुह्ययति,
छलयति ठहरना—तिष्ठति, विरमति, विरमते, निलीयते, निवसति ठोकना--ताडयति, ताडयते डरना-बिभेति, त्रस्यति, आशङ्कते डराना-भापयते, भीषयति, त्रासयति, कम्पयति डसना-दंशति डालना-निक्षपति, निक्षिपते, न्यस्यति डिगना-विचलति डींग हाकना-कत्थते डूबना-निमज्जति, ब्रुडति ढकना-आवृणोति, पिदधाति, पिदधते ढोना—वहति, वहते, उह्यते तपना-तपति तपस्या करना-तपस्यति, तप्यति तरना-तरति तरसना-तृष्यति तर्क करना---तर्कयति, तर्कयते, ऊहते ताडना----ताडति, ताडयते, आहन्ति तिरस्कार करना—तिरस्करोति, न्यक् करोति, धिक् करोति तुलना करना-प्रतिमाति, तोलयति तेज करना—तेजयति, तेजयते