________________
६१६
तैयार होना - सज्जति
तोडना — भनक्ति, त्रोटयति
तोलना -- तोलयति, तोलयते, माति
वाक्यरचना बोध
तृप्त करना – तर्पयति, पृणाति, प्रीणाति, प्रीणयति
तृप्त होना - तृप्यति
थकना - श्राम्यति
थमना - -स्तम्भनोति थूकना —ष्ठीवति
दण्ड देना - दण्डयति, दण्डयते दबाना — दाम्यति, शमयति
दया करना - दयते, अनुकम्पते
दुःख करना - अनुशेते, अनुतप्यते
दुःख देना - पीडयति, पीडयते, दुःखयते, क्लिश्नाति
दुःखित होना - दुःखायते, विषीदति, तप्यते, निर्विद्यते खिद्यते, व्यथते, क्लिश्यति, विमनी भवति, विमनायते, दूयते, दुर्मनायते, उद्विजते दुहना-दोग्धि
देखना - पश्यति, विलोकते, विलोकयति, वीक्षते, निभालयति, विभावयति, निध्यायति, निशामयति, निरूपयति
दुरुपयोग करना – अपयुनक्ति
दूर करना – अपनयति, उत्सृजति, व्यपोहति व्यपाकरोति
दूर होना - अपसरति, उत्सरत
दूषित करना — दूषयति, दूषयते
देना - ददाति, दत्ते, ददते दिशति, विश्राणयति, प्रयच्छति, उत्सृजति,
वितरति, समर्पयति
देर करना - विलम्बते
दौडना - धावति
धक्का देना —— धक्कयति
धमना - - धमति
धारण करना - धारयति, धरति दधते, दधाति, वहति, आलम्बते, बिर्भात,
कलयति
धूप देना -धूपायति
धोना - प्रक्षालयति, प्रक्षालयते
ध्यान करना — ध्यायति
नमस्कार करना — प्रणमति, नमस्करोति, नमस्यति, वन्दते, प्रणिपतति, प्रणिदधाति