Book Title: Vakya Rachna Bodh
Author(s): Mahapragna Acharya, Shreechand Muni, Vimal Kuni
Publisher: Jain Vishva Bharti
View full book text
________________
परिशिष्ट ४
*
पानम्
MMITTEET T
संपूय
पूजा
अनीय अनट तुम क्त्वा या क्ति/ङ/अ पदनीयम् पदनम्
पत्तुम्
पत्त्वा विपद्य पत्तिः पालनीयम्
पालनम् पालयितुम् पालयित्वा सम्पाल्य पालना पानीयम्
पातुम् पीत्वा आपाय पीतिः पानीयम् पानम् पातुम्
पीत्वा .
आपाय पातिः पेषणीयम्
पेषणम् पेष्टुम् पिष्ट्वा संपिष्य पिष्टि: पयनीयम् पयनम् पेतुम् पीत्वा निपीय पीडनीयम्
पीडनम् पीडयितुम् पीडयित्वा संपीड्य पीडा पोषणीयम् पोषणम्
पोषितुम् पोषित्वा संपुष्य पुष्टिः पोषणीयम्
पोषणम्पोष्टुम् पुष्ट्वा संपुष्य पुष्टि : पुष्पणीयम् पुष्पणम् पुष्पितुम् पुष्पित्वा संपुष्प्य पुष्पा पवनीयम् पवनम् पवितुम् पूत्वा
पूतिः पवनीयम् पवनम् पवितुम् पवित्वा, पूत्वा सम्पूय पूतिः पूजनीयम् पूजनम् पूजयितुम् पूजयित्वा संपूज्य पूरणीयम् पूरणम् पूरयितुम् पूरयित्वा संपूर्य पूरणा पूरणीयम् पूरणम् पूरितुम् पूरित्वा संपूर्य परणीयम्
परणम् परि (री)तुम् पीर्वा, पृत्वा आपूर्य पूत्तिः पर्तुम्
आपृत्य पृत्तिः पर्चनीयम्
पर्चनम् पचितुम् पचित्वा सम्पृच्य पृक्तिः परणीयम् परणम् परि (री) तुम् पूर्वा प्रपूर्य पूर्तिः प्यायनीयम् प्यायनम् प्यायितुम् प्यायित्वा संप्याय्य प्यातिः प्रच्छनीयम् प्रच्छनम्
संपृच्छ्य पृष्टिः प्रथनीयम् प्रथनम
प्रथित्वा सम्प्रथ्य प्रथा प्रयणीम् प्रयणम् प्रेतुम् प्रीत्वा
सम्प्रीय प्रयणीयम् प्रयणम् प्रेतुम् प्रीत्वा सम्प्रीय प्रीतिः प्लवनीयम् प्लवनम् प्लवितुम् प्लवित्वा संप्लव्य प्लोषणीयम् प्लोषणम् प्लोषितुम् प्लोषित्वा संप्लुष्य प्लुष्टिः
प्लुष्ट्वा फुल्लनीयम् फुल्लनम् फुल्लितुम् फुल्लित्वा सम्फुल्ल्य फुल्लिः बन्धनीयम् बन्धनम् बन्धुम् बद्ध्वा संबध्य बद्धिः बाधनीयम् वाधनम् बाधितुम् बाधित्वा अपबाध्य बाधा बोधनीयम् वोधनम् बोद्धम् बुद्ध्वा संबुध्य बुद्धिः वचनीयम् वचनम् वक्तुम् उक्त्वा प्रोच्य उक्तिः
編佛·御典們也無無無無物。則輪輪,
पूतिः
प्रष्टुम्
पृष्ट्वा
प्रीतिः
MIT
而我

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646