________________
॥३॥
R
सुओ. ॥ ३७॥ एत्थय पत्थुयमेयं-अमच्चपुत्तस्स तस्स किस बुद्धी, नप्पत्तियत्ति नेया-सेसं तु पसंगो जणियं. ॥ ३० ॥ इति.
___ अथ गाथावरार्थः-पुत्त इति घारपरामर्शः .-इह कश्चित् प्रचुरजव्यसहायो वणिक् नार्यायुगलसमन्वितो राष्ट्रांतरमवागमत्. तत्र चैकस्यास्तत्पत्न्याः पुत्रः समजनि. एवं च-सवत्तिमायामिंजगत्ति-तस्य मिलकस्य बालस्य तयोर्मध्यादेका माता सवित्री अन्या च सपत्नी संपन्ना. पश्मरणत्ति दैवयोगाच्च बघावेव तस्मिन् पुत्रके यशःशेषतां ययौ स वणिक्. मिंजकश्च न जानाति का मम जननी तदन्या वा. तदनु निविममायासहाया प्राह सपत्नी,-ममैषार्थः पत्युः संबंधी आनाव्यः यतो मया जा
तोयं पुत्रः इतिः जातश्च तयोध्योरपि व्यवहारः प्रभूतं कालं यावत.-न च विद्यचलाव्यो, श्रेष्ठीना पुत्र रूपयी निर्वाह चलाव्यो, मंत्रिकुमारे अक्काथी निर्वाह चन्नाव्यो अन राजकुमारे पुण्योथी निहि चलाव्यो. ३७ आ जगोए प्रस्तुत ए के ते मंत्रिकुमारनी जे बुधि ते औत्पत्तिकी बुछि जाणवी. ते शिवाय बाकीनी वात प्रसंगयी कही बतावी छे.
हवे गाथानो अक्षरार्थ कहीये छोये.-पुत्रधारमा आ वात छे के कोइक पुष्कळ पैप्तादार वाणियो बे स्त्रीओ साथे देशांतरमा दाखल थयो. त्यां तेनी एक स्त्रीने पुत्र थयो. एथी ते बाळकनी ते वे स्त्रीओमां एक सवित्री ( सगीर मा) अने बीजी सपनी ( सोक्य मा) थइ. बाद कमनशीवे ने बाळक नानो छतांज ते वाणियो मरण पाम्यो. हवे ते नानो बाळक तो करे जाणतो नहि के कोण मारी सगी मा छे अने कोण बीनी . एथी पेली चारे कपटी सोक्य मा ।
श्रीनपदेशपद.