________________
1॥३
58265688
प्रतिबिंबधारणाकराणामकारीदामालेखनं कारितास्ते ते हि यदा शिदयमाणा अपि न शिक्षामाप्रियते तत उपाध्यायेन तत्क्रीमनकमेवानुवर्तमानेन तया गोलकपातं शिकितं यथा भूमावकराण समुत्पन्नानीति-यघा-पिविस्मित्ति-भूर्यपृष्टादौ लिखितानामकराणां यहाच तद् वैनयिकी बुद्धिः–तथाकरबिंधादिच्युतज्ञानं अक्षरस्य वर्णरूपस्य बिंदोः प्रसिद्धस्यैवादिशब्दान्मात्रायाः पदादेश्च च्युतस्य पत्रादवलिखितस्य यत् ज्ञानं तदपि वैनयिकी.
ताक्षरस्य च्युतं यथा-गोमायोर्वदरैः पक्वै-यः प्र=दो विधीयते स तस्य वर्गवापि–मन्ये न स्यात् कदाचन.
बिंबुच्युतं यथा-सोष्माणं कोमलं नव्यं जनः शीतनिपीडितः हिमर्त्तावी.
श्री उपदेशपद.
* गोलान । रमत तेमना साथे रमवा मांझी. तेमां जे अक्षर पाम्बो होय तेवा गोलानी छापया अकारादि अकरो जमीन पर वितराव्या. मतलब के तेमने शीखामतां पण तेश्रो नहि शीखता त्यारे शिक्षके तेमनी रमतने ज कायम राखीने तेवी रीरे । गोळा पामवा शीखव्या के जेयी जमीन पर अवरो थवा लाग्या. अयवा जोजपत्रनी पूठ पर बखेना अकरोतुं जे वांच न ते वैनयिकी बुद्धि जाणवी; तेमज अक्षर एटले वर्ण तथा बिंदु तथा आदिशब्दयी काना मात्र तथा पद वगेरे पी गया होय ! स्टले पत्र पर नहि लखाया होय तोपण समजी लेवा ते वैनयिकी जाणवी.
त्यां अरच्यत ते आ प्रमाणे छे-पाकेला बोरवके शीपाळने जे प्र -द (प्रमोद) थाय छे ते ९ धारु बु