Book Title: Updeshpad Part 01
Author(s): Haribhadrasuri, 
Publisher: Lalan Niketan Madhada

View full book text
Previous | Next

Page 410
________________ ॥ ४०७ ॥ १ कथितं च यथावृत्तं तैः — पृष्ठोसावमात्येन प्रतिपन्नश्च सर्वं ततो मंत्रिणा निःप्रतिनोयमिति महतीमनुकंपां तं प्रति कुर्वता प्रस्तुतबुद्धिप्रावान्न्यायो दृष्टः– यथा — नेतुःकरणमिति — बलीवर्दविषये नेत्रोद्धरणं लोचनोत्पाटः कर्त्तव्यः - प्रथम निप्रायः — बलीवर्दस्वामी मंदनाग्यश्च नणितौ मंत्रिणा यथा द्वावपि जवंतावपराधिनौ. तत एकस्य बलीवर्दान् वाटके प्रक्षिप्यमाणान् दृष्टवतो नेत्रोत्पाटनं द्वितीयस्य च वावर्दानसमर्पिततो बलीवर्दप्रदानं दंग इति. – घोमगजीदाइ इति — अनेन घोटको दातव्यः घोटकस्वामिनंश्च घोटकमहताहतेति णितवतो जिह्वायाः बेदो दमः - पमणमो उवरित्ति—नटमत्तरकश्च तथा कश्चित् दंमीखंमेनात्मानमुद्दध्य पतनमस्योपरि करोतु एवं मंदजाग्यो व्यपहारे प्रवृत्ते - ऋजुरिति कृत्वा मंत्रिणोनुकं " र्यो के ते तरतज मरण पाम्यो. तेथी घोकाना मालके पण तेने पकड्यो तेप्रो बधा दरबार तरफ चालता थया तेलामां रात पी एटले ते नगरना बाहेरज रह्या. त्यां केटलाक नट ऊतरेला हता. हवे ते वधा सूइ रह्या त्यारे मंदभाग्ये राते विचार्य के जीवतां तो मारो बूटको नथी माटे मारे फांसो खावो सारो छे एम विचारीने दोरीना कटकायी पोताने वरुनी माळमां लटकतो कर्यो पण ते दोरी नवळी होवाथी ऊट दइ त्रूटी पकी तेथी ते मंदभाग्य नटना सरदार पर पड्यो एटले ते सरदार मरण पाम्यो तेथ। तेमणे पण तेने पककीने कचेरी मां ऊजो कर्यो. addalana ही संजळावी. ते परथी मंत्रिए मंदनाग्यने पूछतां तेणे ते सघळी कबूल राखी. त्यारे या निर्बुद्धि छे एम जाणीने मंत्रिने तेना ऊपर बहु दया आवतां तेणे या प्रमाणे व्यायाप्यो त्यां बेलनी बाबतमां आंखो काढवी ठरावी एटले के बेलना धणी अने मंदभाग्यने मंत्रिए कहां के तमे बन्ने गुन्हेगार छो, माटे जेणे बेल्लो - श्री उपदेशपद.

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420