Book Title: Updeshpad Part 01
Author(s): Haribhadrasuri,
Publisher: Lalan Niketan Madhada
View full book text
________________
॥ ४० ॥
दिकर्मणां पुनः पुनरनुशीलनात् प्रकर्षमतिशयमुपयांति प्रतिपद्यते तस्याः प्रस्तुतबुद्धेततः प्रकर्षात्- ज्ञेये सुवर्णादौ लघु ऊटित्येव सिद्धिः सुवणघटर्ना दिगोचरा तेषां संपद्यत इति. (छं)
एतदेव जावयितुमाह-हेर मित्र हिरां - अन्नासाओ (सिंपि जाणेइ, एमेकरिसगो विदु - बीक्खेवाति परिसुद्धं ॥ २२ ॥
( व्याख्या) - हैर एयकः हिरण्यपण्यप्रधानो वणिक् हिरण्यं दीनारा दिरूपकरूपं अभ्यासात् पुनः पुनरनुशीलनान्निश्यपि रात्रावपि जानाति यथेदं सुवर्णं पलादिप्रमाणं च वर्त्तते – एमेव त्ति - एवमेव — करिसगोविदुत्ति—कर्षको पि कृषीवललोक: बीजपादि बीजपं मुद्गादिबीजवपनरूप - मादिशब्दात क्षेत्रगुणान् तुल्यांतरतया च बीज निपातमुईमुखमधोमुखं पार्श्व जानाति — कीदृशमित्याह - परिशुद्धम विसंवादि - अभ्यासादेव.
पूरती रीते बीज वाववा वगेरेना कामते जाणी शके बे, २२
हैर एक एटले सोनानो वेपारी दीनार वगेरे सोनाना चलणनो वारंवार कयल पायल करतो होवाथी राते पजा शके के सोनुं छे अने ते आटला वजननुं जे. एज रीते खेकु माणस पण मग वगेरे वाववानुं काम तथा यदि शब्दयी खेतरना गुणी तथा सरखे अंतरे बीज वात्र ते तथा अमुक बीज ऊंचं मुख राखी वा अमुक नीचामुखे वा ने अमुक पमखानुं राखी बाब ते बाबत अभ्यांसना सीधे चोकश रीते जाणे बे.
एश्
श्री उपदेश पाद

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420