Book Title: Updeshpad Part 01
Author(s): Haribhadrasuri,
Publisher: Lalan Niketan Madhada
View full book text
________________
॥३७॥ (माया)-अगद इति झारपरामर्श:-कश्चिषाजा निजपुरोपरोधकारि प..
रखवं स्वदेशांतः प्राप्तं श्रुत्वान्योपायेन तन्निग्रहमनीक्षमाणस्तदागममार्गजनानि वि.. षेण नावयितुमिच्छः सर्वत्र नगरे–विसकरत्ति-विषकरं पातितवान् यथा पंचपत्रकादिप्रमाणं सर्वेणापि मम लांमागारे विषमुपढोकनीयं.
जवमित्तत्ति—यवमात्रं-विजत्ति-कश्चि द्यो विषमानीतवान्. कुपितश्च राजा-" किंत्वमेवं मदाझानंगीकारी संवृत्त इति? " स वाह-" तुबस्याप्यस्य देव-सयवेहत्ति-शतवेधः आत्मनः शकाशात उपलक्षणत्वात् सहस्रादिगुणवस्त्वंतरस्य च वेधः आत्मना परिणमयितुं शक्तिः समस्ति.”–ततो-हत्यिवीमंसत्ति
हस्तिनि वीणायुषि पुबैकवासोत्पाटनं कृत्वा तस्मिन्नियोजनेन विमर्शः कृतःसोगj काम की शके एम सूचव्यु. पठी तेनी हाथी पर अजमायस करी. मंत्रिए ते विपनु प्रतिपक्षी औषध परखी जोयुं अने ते बाद ते विष वापर्यु. १६ __ (व्याख्या)-अगदशब्दथी हार याद कर्यु ने. त्यां वात ए छे के कोक राजाए पोताना नगरने घालनार शत्रुनु बइकर पोताना देशमा आवतुं सांनळी बीजा कोइ उपाययी तेने हरावववानुं नहि सूजतां तेने एम विचार थयो के जे रस्ते
ते आवे उ त्यांना पाण। विषवाळा करी नाखवा, तेयो तेणे आखा शहेरमां विषनो कर पाड्यो एटले क जणाव्यु के पां13 च पन्न प्रमाण विष सघळा लोकोए मारा जमारमा पहोंचतुं कर.
___त्यारे कोइक वैध फक्त यव जेटQ विष बइ आव्यो एटले राजाए गुस्से थइ तेने कह्यु के केम तें मारी आझा
श्री उपदेशपद.
wwwwbi

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420