Book Title: Updeshpad Part 01
Author(s): Haribhadrasuri, 
Publisher: Lalan Niketan Madhada

View full book text
Previous | Next

Page 383
________________ ३०॥ बाण-बट्टी तर बाबुसिव्वण या . ॥ १५ ॥ ( व्याख्या )-ग्रंथिरिति घारं-स चात्र गूढाग्रसूत्रपिलक्षणो ग्राह्यः-तत्र पामलिपुत्रे नगरे मुरुंगो नाम राजा तस्य कुतोपि स्थानात् कैश्चित् ज्ञानिनमात्मानं मन्यमानैर्मुझंकराजपरिषत्परीक्षार्थं गूढमिति गूढाग्रं सूत्रं--समदंमत्ति-समः समवृत्तो मूझे उपरि च दंगकः-- मदनवृत्तश्च मदनपोपलिप्तवृत्तसमुद्गकश्च प्रेषित इति . दर्शितानि च तानि तथाविधको विदानां . न लब्धं तत्वं. ततः पादलित्पाचार्यस्य तत्र पर्यायात् कृतविहारस्य दर्शितानि राजकुलागतस्य.-ततः-पावित्तत्ति—पादनि ताचार्येण-मयणगालणत्ति-मदनगालना गूढसूत्रे नष्णोदकेन कृता, ततः सूत्राग्रमुन्मीलितं. सट्टोतरत्ति--यष्टर्नदीजले प्रवहति तारणं कृतं तत्र यो नागो गुरुतर एव श्री उपदेशपद. दावलो मोकलाव्यो. तेणे पादलिप्तसूरिने बतावतां तेमणे मीण गळावी सूत्रनो मो शोधी प्राप्यो, लाकमीने तारी तथा तुंबमाने बारीक रीते सीवाव्यु. १५ __(गाथानी व्याख्या) -ग्रंथिधारमा गृढ छेमावाला सूत्रनी दमी लेवी ते ए रीते के पाटलिपुत्रमा मुरुंभ नामे राजा हतो. तेना ऊपर कोइक ठेकाणेथी कोइक पोताने हुशियार मानता लोकोए तेनी सन्नानी परीक्षा करवा गुप्त छेमावाळु सूत्र तथा सरखी रीते गोळ ऊतारेल लाकमी तया मीणना लेपय। बीपेस्रो गोळ दाबलो मोकलाव्यो. राजाए ते केटयाक तेवा पंमितोन बताव्या पण का खुलासा मळ्यो नहि. एवामां पादलिप्तसूरि विहार करता त्यां दरबारमा आव्या तेने ते बताव्या. त्यारे तेमणे सूत्रनी दमीने गरम पाणीमां नखावी एटले मीण लपटेवं हतं ते गळी जतां सूत्रनो छेमो मेळवी -

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420