Book Title: Updeshpad Part 01
Author(s): Haribhadrasuri,
Publisher: Lalan Niketan Madhada
View full book text
________________
॥ ४०२ ॥
तू कलाचार्येण क्वचिन्नगरे कस्यचिन्नरनायकस्य पुत्रा अतिसन्मानदानगृहीतेन लेख्यादिकाःकळा ग्राहिताः - - संजातश्च कालेनातिभूयान् अव्यसंयोगः - बुब्धश्च राजाति तं व्यपरोपयितुं तत्र ज्ञातंच पुत्रैः --
- पंचैते
जनेता चोपनेता च - यस्तु विद्यां प्रयच्छति, अन्नदाता जयत्राता - पितरः स्मृताः ॥
इति नीतिमद्वाक्यं कृतज्ञतयानुस्मरद्भिः - परिभावितंच तैः ( ग्रं. ३०००) यथा केनाप्युपायेन तमेवामुमतःस्थानान्निःसारयामः ततो यदा जेमिमा
तोसौ तदा स्नानशाटिकां याचमानस्तैरुक्तः शुष्कायामपि शाटिकायां यथा शीता शिशिरा शाटी - किमुक्तं नवति - शीतकार्यं ते इति तथा दीर्घं तृणं द्वारा निमु
·
यी ते स्थूलभद्रना गुणांने हमेशा प्रशंसती ते जोड़ने रथिक तेने खेंचवा माटे आंबानी लूंब पूर्वे कहेली रीते कापी - ने कोशाए सरसवनी राशि ऊपर सूइयो गोलवी तेनी अणीओ ऊपर नाच करी बतायुं, अनेकां के शीखेलाने शं पुष्कर बे.
( मूळगाथानो अर्थ ) - की सामी तथा लांबु घास बतावी जणान्युं के चालतो था अने कूंजने प्रतीप एटसेमी ऊतारी जा के दरबार नाराज बे एम लेखाचार्यने हजु मारवामां आव्यो न हतो तेटलामां तेने ते चीजो आपीने जाते ते एवा सुशिष्योनी वैनयकी बुद्धि जावी. १८
की सामी - बांबु - घास अने अवळी कुंज ए धारमां कोइ कळाचार्यो कोइ नगरमां कोइक राजाना दी - राजा सन्मान तथा दानयी खुश थइने लेख्य वगेरे कळाओ शीखामी. बाद वखत जतां तेना पासे घणो पैश
श्री उपदेशपद.

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420