________________
30
दीपूरेण हृत इति–जणिताश्च ते संप्रति समीपवर्त्तिना केनचित् यथा नो नवतामात्मा विस्मृतो यदेवं गणनमारब्धमिति...
( मूलगाथा)-कूवे सिराणाणं-तुले तत्थवि तिरिमाहणणं, अम्ले णिहाणसंपत्तु-वायमोविंति एवं तु. ॥ ११ ॥ .... _____ कूप इति झारपरामर्शः . शिराया जसोद्गमप्रवाहरूपाया ज्ञानमवगमः-कथमित्याह-भूमिमध्यगततथाविधकूपकारादिष्टखातप्रमाणरूपाराधनेपि खातकानां यदा जलं न प्रवर्त्तते तदा तुल्ये खातप्रमाणसदृशे नागे तत्रापि तस्मिन्नेव कूपे तिर्यग्वामदक्षिणादि रूपे आहननं पार्णिप्रदारादिना तामनं कृतं. -अयमत्र नावः क्वचित
कैश्चिद् ग्रामयकादिन्निरतीस्वाऽजलार्थिनिरनन्योपायं जलमवबुध्यमानैः कश्चित् कूपर्वे करेली संख्या पूराइ नहि त्यारे तेश्रो विषाद पाथे विनाप करवा लाग्या के अमारामांनो एक जण नदीमां तणाइ गयो । छ. त्यारे ते वखते पासे ऊबेला कोइए तेमने कयु के अरे जला माणसो, तमे पोताने केम वीसरो छो के अावी रीते गणती करोगे?
कूवा पेटे तेनी शीर जाणवी त्यां पण सरखा नागमां तिर हणावं. अन्य कहे छे के एवी रीते निधान पामवानो उपाय ते उदाहरण छ. ११
कूप शब्द घार सन्नायु छे. शीर एटले पाणीनो प्रवाह तेनी समज ते ए रीते डे के जमीनमां तेवा कोइ कूवा करावनारना हुकम प्रमाणे खामो खोद्या छतां पण ज्यारे पाणी न मळ्युं त्यारे खोदनाराओ पासे तेज कूवामां ते खणावेना नागमां तिरछी सवळी अवळी झातो मरावी. एटले के कोश्क स्थळ कोक गाममियाआए अति मी पाणी मेळ
श्री नपदेशपद.