________________
॥३०६॥
(टीका)-चेग इति घारपरामर्श:-किन क्वचित् कौचित् छौ वयस्यौ परस्परं प्रणयपरायणौ वसतः . तयोश्च कदाचित् क्वचित् शून्यगृहादौ हिरण्यपूर्णनिधानवानः समजनि-जददिणंगारगहणपुन्नत्ति परित्नावितं च तद्ग्रहणोचितं न दिनं तान्यां-अब्धं च तदिनात् द्वितीयदिने. गतौ च तो स्वगृहं. तत एकनाशुलानिसंधिना तात्रावेवांगाराणां भृत्वा ग्रहणमुपादानं कृतं प्रविणस्य. प्रनाते च यावदागतो तावत् पश्यतोगारान्–किमिदमित्यमकस्मादेवान्यथा संवृत्त-मिति यावत् परस्परं जल्पतस्तावदनणितं निधिग्राहकेण-"अहो अपुण्यमावयोरिति रात्रिमात्रांतरे एव निधिरंगाररूपतया परिणत इति”. ततो ज्ञातमितरेण नूनमस्य मायाविनः कर्मेदं.
ततः-लेप्पवानरनिमंतणा चे पुमति लेप्यं तस्यैव वंचकमित्रस्य प्रतिबिंब
भी उपदेशपद.
टीका–चेटककार ते एम के कोइक स्थळे अरस्परस प्रीतिवाला बे मित्रो रहेता हता. तेमने एक वखते कोइ शूना घरमां सोनाथी नरेन निधान जमी श्राव्यु. त्यारे तेमणे ते लेवा माटे सारा दिननी तपास करी तो वळतो दिवसज सारो जणायो. आधी ते दिने तेश्रो घेर अाव्या. बाद एक जणे दानत बदलावी रातेज धन बस्ने ते निधानमा अंगारा जरी दीधा हघे नाते तेओ त्यां आव्या के त्यां अंगारा दीग. तेश्रो अरस्परस बोड्या के आ ओचितुं ते केम बदमाइ गर्यु, तेवामां निधान लइ जनार बोव्यो के अरे आपणे अपण्य के एक रातना आंतरामा निधान अंगारारूप यश गयु. आ परथी बीजाए जाण्यं के नक्की आ काम ते कपटीनंज करेखं छे.