Book Title: Upasakdashang Sutram
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________ “एवं खलु, सद्दालपुत्ता ! समणे भगवं महावीरे महामाहणे उप्पन्नणाण-दंसणधरे जाव महिय-पूइए जाव तच्चकम्म-संपया-संपउत्ते। से तेणढेणं, देवाणुप्पिया ! एवं वुच्चइ समणे भगवं महावीरे महामाहणे'। “आगए णं, देवाणुप्पिया ! इहं महागोवे" ? "केणं, देवाणुप्पिया ! महागोवे" ! “समणे भगवं महावीरे महागोवे'। “से केणट्टेणं, देवाणुप्पिया ! जाव महागोवे ?" ___ “एवं खलु, देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे खज्जमाणे छिज्जमाणे भिज्जमाणे लुप्पमाणे विलुप्पमाणे धम्ममएणं दण्डेण सारक्खमाणे संगोवेमाणे, निव्वाण-महावाडं साहत्थिं संपावेइ। से तेणढेणं, सद्दालपुता ! एवं वुच्चइ समणे भगवं महावीरे-महा-गोवे।” “आगए णं, देवाणुप्पिया ! इहं महा-सत्थवाहे ?" "के णं, देवाणुप्पिया ! महासत्थवाहे ?" “सद्दालपुत्ता ! समणे भगवं महावीरे महासत्थवाहे / " “से केणढेणं ?" “एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे धम्ममएणं पंथेणं सारक्खमाणे निव्वाण-महा-पट्टणाभिमुहे साहत्थिं संपावेइ। से तेणठेणं, सद्दालपुत्ता ! एवं वुच्चइ समणे भगवं महावीरे महासत्थवाहे / " “आगए. णं, देवाणुप्पिया ! इहं महा-धम्मकही ?" के णं देवाणुप्पिया ! महाधम्मकही ?" “समणे भगवं महावीरे महा-धम्मकही।” “से केणट्टेणं समणे भगवं महावीरे महा-धम्मकही ?" _ “एवं खलु, देवाणुप्पिया ! समणे भगवं महावीरे महइ-महालयंसि संसारंसि बहवे जीवे नस्समाणे विणस्समाणे खज्जमाणे छिज्जमाणे भिज्जमाणे लुप्पमाणे विलुप्पमाणे उम्मग्ग-पडिवन्ने सप्पहविप्पणठे मिच्छत्त-बलाभिभूए अट्ठविह-कम्म-तम-पडलपडोच्छन्ने, बहूहिं अट्ठेहि य जाव वागरणेहि य चाउरंताओ संसारकंताराओ साहत्थिं नित्थारेइ। से तेणढेणं, देवाणुप्पिया ? एवं वुच्चइ समणे भगवं महावीरे महाधम्मकही।' “आगए णं, देवाणुप्पिया ! इहं महानिज्जामए ?" / “के णं, देवाणुप्पिया ! महा-निज्जामए ? “समणे भगवं महावीरे महानिज्जामए।" “से केणढेणं०?" / श्री उपासक दशांग सूत्रम् / 312 / सद्दालपुत्र उपासक, सप्तम अध्ययन

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408