________________ “एवं खलु, सद्दालपुत्ता ! समणे भगवं महावीरे महामाहणे उप्पन्नणाण-दंसणधरे जाव महिय-पूइए जाव तच्चकम्म-संपया-संपउत्ते। से तेणढेणं, देवाणुप्पिया ! एवं वुच्चइ समणे भगवं महावीरे महामाहणे'। “आगए णं, देवाणुप्पिया ! इहं महागोवे" ? "केणं, देवाणुप्पिया ! महागोवे" ! “समणे भगवं महावीरे महागोवे'। “से केणट्टेणं, देवाणुप्पिया ! जाव महागोवे ?" ___ “एवं खलु, देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे खज्जमाणे छिज्जमाणे भिज्जमाणे लुप्पमाणे विलुप्पमाणे धम्ममएणं दण्डेण सारक्खमाणे संगोवेमाणे, निव्वाण-महावाडं साहत्थिं संपावेइ। से तेणढेणं, सद्दालपुता ! एवं वुच्चइ समणे भगवं महावीरे-महा-गोवे।” “आगए णं, देवाणुप्पिया ! इहं महा-सत्थवाहे ?" "के णं, देवाणुप्पिया ! महासत्थवाहे ?" “सद्दालपुत्ता ! समणे भगवं महावीरे महासत्थवाहे / " “से केणढेणं ?" “एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे धम्ममएणं पंथेणं सारक्खमाणे निव्वाण-महा-पट्टणाभिमुहे साहत्थिं संपावेइ। से तेणठेणं, सद्दालपुत्ता ! एवं वुच्चइ समणे भगवं महावीरे महासत्थवाहे / " “आगए. णं, देवाणुप्पिया ! इहं महा-धम्मकही ?" के णं देवाणुप्पिया ! महाधम्मकही ?" “समणे भगवं महावीरे महा-धम्मकही।” “से केणट्टेणं समणे भगवं महावीरे महा-धम्मकही ?" _ “एवं खलु, देवाणुप्पिया ! समणे भगवं महावीरे महइ-महालयंसि संसारंसि बहवे जीवे नस्समाणे विणस्समाणे खज्जमाणे छिज्जमाणे भिज्जमाणे लुप्पमाणे विलुप्पमाणे उम्मग्ग-पडिवन्ने सप्पहविप्पणठे मिच्छत्त-बलाभिभूए अट्ठविह-कम्म-तम-पडलपडोच्छन्ने, बहूहिं अट्ठेहि य जाव वागरणेहि य चाउरंताओ संसारकंताराओ साहत्थिं नित्थारेइ। से तेणढेणं, देवाणुप्पिया ? एवं वुच्चइ समणे भगवं महावीरे महाधम्मकही।' “आगए णं, देवाणुप्पिया ! इहं महानिज्जामए ?" / “के णं, देवाणुप्पिया ! महा-निज्जामए ? “समणे भगवं महावीरे महानिज्जामए।" “से केणढेणं०?" / श्री उपासक दशांग सूत्रम् / 312 / सद्दालपुत्र उपासक, सप्तम अध्ययन