Book Title: Upasakdashang Sutram
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________ सुशिष्यं तस्यापि शुभद जयरामाख्यमनघं, विदुर्लोकाधीरं यमिवरमदोषं गुणगृहम् / तदीयान्तेवासी वरगुणगणालंकृतशमः, मुनिश्शालिग्राम्ः सुगुरुरुचिसङ्केतनिपुणः // सुनाम्नात्मारामः क्रमगतसुशिष्यो वरगुरो-व्रतीह्याबालाद्यः समुपचिततेजा वरयमी / सुगीतो विद्वद्भिः परिविदितशास्त्रस्ततमतिः, कुले जातः क्षात्रे परमकुलदीपो दिनमणिः // माता शीलवती पतिव्रतपरा सेवारता प्रेमभाक्, नाम्ना सा परमेश्वरी पतिकुलं वृद्धिं नयन्ती मुदा | पुण्यं सूनुमिमं सुलक्षणयुतं तेजस्विनं सुन्दरम्, सार्द्ध प्रादुरभावयत्सुयशसा पुजीकृतश्रेयसम् // वरेण्यस्तेजस्वी सुधनि-मनसारामतनुजः, सुकान्तः सौम्याभो लघुवयसि सम्प्राप्तविरतिः / प्रशस्तः कोशझैधृतविविधशब्दो निजमतौ, पुरीं राहों नाम्नीमवतरणपूतां विहितवान् || सदाभ्यासे लग्नो मननरुचिरासीदविवरः सुपाठाञ्छास्त्राणामचिरपठितान्कण्ठमकरोत् / अखिन्नः कालज्ञो पवनगतिराप्तः सगयवित्, परेषां शास्त्राणि स्मृतिपथमशेषान्यगमयत् || महान्तो नेतारः परमतुलविद्धांसमविदुः, महात्मा वीरात्मा प्रकृतिसरलः, पूजितपदः / सदा भक्तौ लीनः परिविजितकामो वरधृतिः, मनीषी विख्यातः समलभत कीर्तिं सुकृतिकृत || पुरातनी भारतराजधानी दिल्लीतिनाम्ना प्रथिता पृथिव्याम्। निवासिनः श्रावकभावुका-जना, रता जिनेशस्य पदाब्जभक्तौ // एष वाग्मी तथा सम्यक् पण्डितः सर्वपूजितः, तपस्वी मोहतमसंश्छेत्तायं मुनिसत्तमः / सूर्यवज्जैनसूत्राणां सम्यगर्थप्रकाशक इति ज्ञात्वा जनैः प्रोक्तो जैन-धर्मदिवाकरः || उपाध्यायः पूर्वं चिरमभवदध्यापितमुनिः, मुनीनामाचार्यस्तदनु यमिभिनिश्चितकृतः / सुवेत्ता तत्त्वानां गणिगणसुसम्मानितपदः, प्रधानाचार्यश्च श्रमणगणशास्तातदनु वै // श्रद्धावन्तो विपुलधनिनो यूथबद्धा गृहस्थाः, रूपं कान्तं रूचिरममलं भातिरस्कुर्वदर्कम् | दृष्ट्वा पुण्यं मुदितमनसो वंदमाना विनीताः, शान्तेलभिं स्तुतिपठनजं प्राप्नुवन्तिस्म कामम् // एषा व्याख्या सरलसुगमा बोधयन्ती पदार्थान्, साद्योपान्ता सुविवृतियुता मोदहेतुः सुवर्णा | प्राचार्यैर्वे रुचिरलिखिता तेन धीरात्मना सा, मिथ्यात्वान्धं निखिलमपहर्तुं समर्था सुकल्पा || लभन्तां कल्याणं भवजलधिपारं जनगणाः अहं वन्दे भूयश्चरणयुगलं पद्मरुचिरम् / तपस्वी पुण्यात्मा सुविमलयशस्वी महगणी, मनस्वी योगीशः किरतु सततं मङ्गलमहो || प्रशस्यो यशस्वी तपस्वी मनीषी,, समस्तागमानां परं पारदृश्वा / जनानां शुभस्योपदेष्टा मुनियों, सदा तं गुरुं श्रीसमेतं नमामि // आचार्यचरणकमलचञ्चरीकः प्रशिष्यो मुनिविक्रमः

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 408