Book Title: Upasakdashang Sutram
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________ प्रशस्तिः जिनेशं श्रीवीरं कृतशबलशोभं चरणयोः, विचित्रज्योतिर्भिः विविधमणिरागैः सुरुचिभिः / स्पृहावद्भिः स्प्रष्टुञ्चरणकमले मौलिलग्नैः, मणीनां रोचिभिः सुरनृपकिरीटैः समणिभिः | भजन्नेको युक्तोऽखिल गृहिगुणैर्धर्मसहितैः, शुचिः सुव्यापारे यतिचरणसेवी सुकुलवान् | अवात्सीत् सिंहान्तोऽमर इति सुनामामृतसरे, महार्घद्रव्याणां पणनधृतबुद्धिगृहपतिः || अथैकस्मिन्काले प्रवचनमतेदत्तमतिना, इदं तेन ध्यातं विरतरतिना लोकगतिषु / प्रवृत्तिः संसारे सुखशतहतौ हेतुरुदिता, निवृत्तिस्तस्माद्वै शमसुखकरी तेन गदिता || सपर्या सद्योगैः सयमसुधियां क्षेमकरणी, तपश्चर्या घोरा सकलभवकर्मापहरणी / श्रुतस्याभ्यासेशं विपुलमतिशोभं शुभकर-मधीता या विद्या स्मरणचरणे सा तु सुफला || भविष्यामि त्यागी गुरुचरणवर्ती यतिरहम्, रतोज्ञाने ध्याने विजितविषयः शान्तमदनः / निमग्नः सेवायां सुविपुलतपोलग्नवपुषा, स्वधीष्ये शास्त्राणि स्मृति-धृतिनिदिध्यासकरणैः // गृहीत्वा प्रव्रज्यां समधिगतगुप्तिः सुसमितिः, मुनिःसञ्जातः स स्थविरमुनिषु प्रौढमतिलः / प्रवृत्तः शास्त्राणं पठनमनने धैर्य-चरणः, सुसेवी पादानां गुरुचरणवर्ती विमलधीः || समुद्र शास्त्राणां स्थिरमनतिकालेन कृतवान्, ततः स्वे-सिद्धान्ते विपूलगहने धीरगतिमान् | अवाप्तं नैपुण्यं परसमयशास्त्रेष्वपि परम्, व्युपेतः संपद्भिः श्रमणगणशास्तुः सुवदनः || दधानश्चातुर्यं प्रवचन-कथायां बहुमतः, सुशिष्यैर्धीमद्भिः परिवृतशरीरो विचरति / गुणैस्तैराकृष्टैर्मुनिगृहिभिरादेयवचनः, मिलित्वा सर्वैस्तैर्मुनिगणविधीशः प्रकटितः // प्रभुजैनाचार्य मुनिममरसिंहाख्यमतुलं, स्वशास्तारं लब्ध्वा यतिगृहिगणा मोदमगमन् / . चिरं शास्ता संघ जिनवचनवृत्तिं सुचरितं, स्वधर्मे शैथिल्यं सुयतिगृहिणा दूरमकरोत् || प्रदेशे पञ्जाबे परिविहरमाणेन गणिना, चिराख्यं मिथ्यात्वं परिहृतमशेषं कुमतिजम् / प्रचार्यैवं धर्मं परम-पददं जैनमभितः, प्रसार्यैवं सङ्घाञ्जगति महतीं ख्यातिमगमत् || श्रीरामवक्षं निजशिष्यवर्यं, नियुक्तवान्, स्वीयपदेऽन्तकाले / प्रदाय चाचार्यपदं, सुरक्षाभरान्वितं पापमुदं सुतोषः // सङ्घाग्रणीर्वररुचिरवरधीर्मुनीशः, रक्षापरः सततसंघशुभानुदर्शी / विद्वत्प्रकाण्डमुचितेन परिश्रमेण, स्वग्रे नयन्मुनिगणं त्रिदिवंगतः सः // अतो मोतीरामं निजगणगणेशं विहितवान्, वराचार्यः सत्सु प्रयुतगणिसम्पत्तिरमदः / मनोजं रूपेण प्रगुरुममराणां मतिधनै रधः कुर्वन्नासीन्मुनिगणसुरक्षा सततधीः // अवच्छेदात्पूर्व गण इति क इत्यन्तिमपदं, यदास्यात्सम्मेलः सुवरपदवीभूषणमणिः / गुणी वीरो धीरो मुनिपतिसुशिष्यो घनयमः, सुधीः शान्तो दान्तो गणपति सुनामामुनिवरः।।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 408