________________ प्रशस्तिः जिनेशं श्रीवीरं कृतशबलशोभं चरणयोः, विचित्रज्योतिर्भिः विविधमणिरागैः सुरुचिभिः / स्पृहावद्भिः स्प्रष्टुञ्चरणकमले मौलिलग्नैः, मणीनां रोचिभिः सुरनृपकिरीटैः समणिभिः | भजन्नेको युक्तोऽखिल गृहिगुणैर्धर्मसहितैः, शुचिः सुव्यापारे यतिचरणसेवी सुकुलवान् | अवात्सीत् सिंहान्तोऽमर इति सुनामामृतसरे, महार्घद्रव्याणां पणनधृतबुद्धिगृहपतिः || अथैकस्मिन्काले प्रवचनमतेदत्तमतिना, इदं तेन ध्यातं विरतरतिना लोकगतिषु / प्रवृत्तिः संसारे सुखशतहतौ हेतुरुदिता, निवृत्तिस्तस्माद्वै शमसुखकरी तेन गदिता || सपर्या सद्योगैः सयमसुधियां क्षेमकरणी, तपश्चर्या घोरा सकलभवकर्मापहरणी / श्रुतस्याभ्यासेशं विपुलमतिशोभं शुभकर-मधीता या विद्या स्मरणचरणे सा तु सुफला || भविष्यामि त्यागी गुरुचरणवर्ती यतिरहम्, रतोज्ञाने ध्याने विजितविषयः शान्तमदनः / निमग्नः सेवायां सुविपुलतपोलग्नवपुषा, स्वधीष्ये शास्त्राणि स्मृति-धृतिनिदिध्यासकरणैः // गृहीत्वा प्रव्रज्यां समधिगतगुप्तिः सुसमितिः, मुनिःसञ्जातः स स्थविरमुनिषु प्रौढमतिलः / प्रवृत्तः शास्त्राणं पठनमनने धैर्य-चरणः, सुसेवी पादानां गुरुचरणवर्ती विमलधीः || समुद्र शास्त्राणां स्थिरमनतिकालेन कृतवान्, ततः स्वे-सिद्धान्ते विपूलगहने धीरगतिमान् | अवाप्तं नैपुण्यं परसमयशास्त्रेष्वपि परम्, व्युपेतः संपद्भिः श्रमणगणशास्तुः सुवदनः || दधानश्चातुर्यं प्रवचन-कथायां बहुमतः, सुशिष्यैर्धीमद्भिः परिवृतशरीरो विचरति / गुणैस्तैराकृष्टैर्मुनिगृहिभिरादेयवचनः, मिलित्वा सर्वैस्तैर्मुनिगणविधीशः प्रकटितः // प्रभुजैनाचार्य मुनिममरसिंहाख्यमतुलं, स्वशास्तारं लब्ध्वा यतिगृहिगणा मोदमगमन् / . चिरं शास्ता संघ जिनवचनवृत्तिं सुचरितं, स्वधर्मे शैथिल्यं सुयतिगृहिणा दूरमकरोत् || प्रदेशे पञ्जाबे परिविहरमाणेन गणिना, चिराख्यं मिथ्यात्वं परिहृतमशेषं कुमतिजम् / प्रचार्यैवं धर्मं परम-पददं जैनमभितः, प्रसार्यैवं सङ्घाञ्जगति महतीं ख्यातिमगमत् || श्रीरामवक्षं निजशिष्यवर्यं, नियुक्तवान्, स्वीयपदेऽन्तकाले / प्रदाय चाचार्यपदं, सुरक्षाभरान्वितं पापमुदं सुतोषः // सङ्घाग्रणीर्वररुचिरवरधीर्मुनीशः, रक्षापरः सततसंघशुभानुदर्शी / विद्वत्प्रकाण्डमुचितेन परिश्रमेण, स्वग्रे नयन्मुनिगणं त्रिदिवंगतः सः // अतो मोतीरामं निजगणगणेशं विहितवान्, वराचार्यः सत्सु प्रयुतगणिसम्पत्तिरमदः / मनोजं रूपेण प्रगुरुममराणां मतिधनै रधः कुर्वन्नासीन्मुनिगणसुरक्षा सततधीः // अवच्छेदात्पूर्व गण इति क इत्यन्तिमपदं, यदास्यात्सम्मेलः सुवरपदवीभूषणमणिः / गुणी वीरो धीरो मुनिपतिसुशिष्यो घनयमः, सुधीः शान्तो दान्तो गणपति सुनामामुनिवरः।।