________________ सुशिष्यं तस्यापि शुभद जयरामाख्यमनघं, विदुर्लोकाधीरं यमिवरमदोषं गुणगृहम् / तदीयान्तेवासी वरगुणगणालंकृतशमः, मुनिश्शालिग्राम्ः सुगुरुरुचिसङ्केतनिपुणः // सुनाम्नात्मारामः क्रमगतसुशिष्यो वरगुरो-व्रतीह्याबालाद्यः समुपचिततेजा वरयमी / सुगीतो विद्वद्भिः परिविदितशास्त्रस्ततमतिः, कुले जातः क्षात्रे परमकुलदीपो दिनमणिः // माता शीलवती पतिव्रतपरा सेवारता प्रेमभाक्, नाम्ना सा परमेश्वरी पतिकुलं वृद्धिं नयन्ती मुदा | पुण्यं सूनुमिमं सुलक्षणयुतं तेजस्विनं सुन्दरम्, सार्द्ध प्रादुरभावयत्सुयशसा पुजीकृतश्रेयसम् // वरेण्यस्तेजस्वी सुधनि-मनसारामतनुजः, सुकान्तः सौम्याभो लघुवयसि सम्प्राप्तविरतिः / प्रशस्तः कोशझैधृतविविधशब्दो निजमतौ, पुरीं राहों नाम्नीमवतरणपूतां विहितवान् || सदाभ्यासे लग्नो मननरुचिरासीदविवरः सुपाठाञ्छास्त्राणामचिरपठितान्कण्ठमकरोत् / अखिन्नः कालज्ञो पवनगतिराप्तः सगयवित्, परेषां शास्त्राणि स्मृतिपथमशेषान्यगमयत् || महान्तो नेतारः परमतुलविद्धांसमविदुः, महात्मा वीरात्मा प्रकृतिसरलः, पूजितपदः / सदा भक्तौ लीनः परिविजितकामो वरधृतिः, मनीषी विख्यातः समलभत कीर्तिं सुकृतिकृत || पुरातनी भारतराजधानी दिल्लीतिनाम्ना प्रथिता पृथिव्याम्। निवासिनः श्रावकभावुका-जना, रता जिनेशस्य पदाब्जभक्तौ // एष वाग्मी तथा सम्यक् पण्डितः सर्वपूजितः, तपस्वी मोहतमसंश्छेत्तायं मुनिसत्तमः / सूर्यवज्जैनसूत्राणां सम्यगर्थप्रकाशक इति ज्ञात्वा जनैः प्रोक्तो जैन-धर्मदिवाकरः || उपाध्यायः पूर्वं चिरमभवदध्यापितमुनिः, मुनीनामाचार्यस्तदनु यमिभिनिश्चितकृतः / सुवेत्ता तत्त्वानां गणिगणसुसम्मानितपदः, प्रधानाचार्यश्च श्रमणगणशास्तातदनु वै // श्रद्धावन्तो विपुलधनिनो यूथबद्धा गृहस्थाः, रूपं कान्तं रूचिरममलं भातिरस्कुर्वदर्कम् | दृष्ट्वा पुण्यं मुदितमनसो वंदमाना विनीताः, शान्तेलभिं स्तुतिपठनजं प्राप्नुवन्तिस्म कामम् // एषा व्याख्या सरलसुगमा बोधयन्ती पदार्थान्, साद्योपान्ता सुविवृतियुता मोदहेतुः सुवर्णा | प्राचार्यैर्वे रुचिरलिखिता तेन धीरात्मना सा, मिथ्यात्वान्धं निखिलमपहर्तुं समर्था सुकल्पा || लभन्तां कल्याणं भवजलधिपारं जनगणाः अहं वन्दे भूयश्चरणयुगलं पद्मरुचिरम् / तपस्वी पुण्यात्मा सुविमलयशस्वी महगणी, मनस्वी योगीशः किरतु सततं मङ्गलमहो || प्रशस्यो यशस्वी तपस्वी मनीषी,, समस्तागमानां परं पारदृश्वा / जनानां शुभस्योपदेष्टा मुनियों, सदा तं गुरुं श्रीसमेतं नमामि // आचार्यचरणकमलचञ्चरीकः प्रशिष्यो मुनिविक्रमः