Book Title: Tulsi Prajna 1992 01
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 55
________________ १६. आ० वृ० (द्वि०) पृ० ६----तत्र शोभनो विधिरस्येति सुविधिः, इह च सर्वत्र कौशल्यं विधिरुच्यते, तत्थ सव्वे वि एरिसा। २०. (क)आ० नि० गाथा १०८४ तथा उसकी वृत्ति पिउणो दाहोवसमो गब्भगए सीयलो तेण। (पिउणो पित्तदाहो पुव्वुप्पण्णो ओसहेहिं ण पउणति, गभगए भगवंते देवीए परामुट्ठस्स पउणो, तेण सीयलो त्ति)। (ख) आ० ० (द्वि०) पत्र १०-सामण्णं सीतला अरिस्स मित्तस्स वा, विसेसोवि पुणो दाहो जातो ओसहेहिं न पउणति, देवीए परामट्ठ पउणो। २१. आवश्यक वृत्ति (द्वि०) पृ० ६-तत्र सकलसत्वसन्तापकरणविरहादाह्लाद जनकत्वाच्च शीतल इति, तत्थ सब्वेऽपि अरिस्स मित्तस्स वा उरि सीयघर समाणा। २२. (क) आ० नि० गा० १०८५ तथा उसकी वृत्ति महरिहसिज्जारुहणं मि डोहलो तेण होइ सिज्जंसो । (तस्स रन्नो परम्परागया सेज्जा देवतापरिग्गहिता अच्चिज्जइ, जो तं अल्लियइ तस्स देवया उवसग्गं करेति, गब्भत्थे य देवीए डोहलो उवविट्ठा य, आरसिउं देवया अवक्कंता, तित्थगरनिमित्तं देवया सेज्जंसोत्ति) । (ख) आ० चू० (द्वि०) पत्र १०-सामण्णं सव्वे सेया लोके, अहवा तेण निवतित सरीरा, विसेसो तस्स रण्णो परम्परागता सेज्जा, देवताए परिग्गहिता अच्चिज्जति अच्छति, न कस्स वि ढोकं देति, देवीए गब्भगते दोहलो, तं सेज्ज विलग्गा, देवता रडितूण पलाता, तेण सेज्जंसो । २३. आ० वृत्ति (द्वि०) पृ० ६-समस्तभुवनस्यैव हितकरः, प्राकृतशैल्या छान्द सत्वाच्च श्रेयांस इत्युच्यते, तत्थ सव्वेवि तेलोगस्स सेया। २४. (क) आ० नि० गाथा १०८५ तथा उसकी वृत्ति पूएइ वासवो जं अभिक्खणं तेण वासुपुज्जो।। (वासवो देवराया तस्स गब्भगयस्स अभिक्खणं अभिक्खणं जणणीए पूयं करेइ, तेण वासु पुज्जो त्ति । (ख) आ० वृत्ति (द्वि०) पृ० ६-अहवा वसूणि-रयणाणि वासवो-वेसमणो सो गब्भगए अभिक्खणं अभिक्खणं तं रायकुलं रयणे हिं पूरेइ त्ति वा वासु पुज्जो। (ग) आ० चू० (द्वि०) पृ० १०-वसूणि रयणाणि वासवो-वेसमणो सो वा अभि गच्छति । २५. (क)आ० चू० (द्वि०) पत्र १०-वसू-देवा वासयो इंदो तेण सव्वे वि अभिगच्छित पुव्वा । (ख)आ० चू० (द्वि०) पृ० ६-वसूनां पूज्यो वसुपूज्यः, वसवो-देवाः, तत्थ सव्वे वि तित्थगरा इंदाईणं पुज्जो । खण्ड १७, अंक ४ (जनवरी-मार्च, ६२) २२५ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112