Book Title: Tulsi Prajna 1992 01
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 56
________________ २६. (क) आ० मि० गाथा १०८६ तथा उसकी वृत्ति वि मलतणु बुद्धि जणणी गभगए तेण होइ विमलजिणो । (गब्भगए मातूए सरीरं बुद्धी य अतीवविमला जाया तेण विमलो त्ति) । (ख) आ० च० (द्वि०) पत्र १०-सामण्णं सव्वे विमलमती, विसेसो माताए सरीरं अतीवविमलं जातं बुद्धी तत्ति । आ० वृत्ति (द्वि०) पृ० १०-तत्र विगतमलो विमलः, विमलानि वा ज्ञाना दीनि यस्य, सामण्णलवखणं सव्वेसिं वि विमलाणि णाणदंसणाणि सरीरं च । २८. (क) आ० नि० गा० १०८६ तथा उसकी वृत्ति रयण विचित्तमणंतं दामं सुमिणे तओऽणंती ॥ ('रयणविचित्तं' रयणखचियं 'अणंत' अइप्पमाणं दामं सुमिणे जणणीए दिळं तओ अणंतो ति)। (ख) आ० चू० (द्वि०) पत्र ११ -- सामण्णं सवेहिं कम्मं जितं, विसेसो माताए सुविणए अणंतं महंतं रतणचितं दाम दिळं अंतो से नत्थि तेण अणंतई। २६. आ० वृत्ति (द्वि०) पृ० १०-तत्रानन्तकन्शिजयादनन्तः अनन्तानि वा ज्ञानादीन्यस्येति, तत्थ सव्वेहिं पि अणंता कम्मंसा जिया सव्वेसि च अणंताणि णाणाईणि । ३०. (क) आ० नि० गाथा १०८७ तथा उसकी वृत्ति गब्भगए जं जणणी जाय सुधम्मत्ति तेण धम्मजिणो ॥ (गब्भगए भगवंते विसेसओ से जणणी दाणदयाइएहिं अहिगारेहिं जाया सुधम्मत्ति तेण धम्मजिणो भगवं)। (ख) आ० चू० (द्वि०) पत्र ११ –सर्वेऽपि शोभनधर्माः सुधर्मा च, विसेसो आम्म पितरो सावगधम्मे भुज्जो चुक्के खलंति, उववण्णे दढव्वताणि । ३१. आ० वृत्ति (द्वि०) पृ० १०-तत्र दुर्गती प्रपतन्तं सत्वसङघातं धारयतीति धर्मः, तत्थ सव्वे वि एवंविह त्ति । ३२. (क) आ० नि० गाथा १०८७ तथा उसकी वृत्ति जाओ असिवोवसमो गब्भगए तेण संतिजिणो ज । (महंतं असिवं आसि, भगवंते गब्भमागए उवसंतं ति)। (ख) आ० चू० (द्वि०) पत्र ११-सामण्णं सव्वे वि संतिकरा जिणा, विसेसो जाते असिवं पसंतं । ३३. आ० वृत्ति (द्वि०) पृ० १०-तत्र शान्तियोगोत्तदात्मकत्वात्तत्कर्तृत्वाद् वा शान्तिरिति । ३४. (क) आ० नि० गा० १०८८ तथा उसकी वृत्ति थूहं रयणविचित्तं कुंथु सुमिणमि तेण कुंथु जिणो॥ (मणहरे अब्भुण्णए महप्पएसे थूहं रयणविचित्तं सुमिणे दऔं पडिबुद्धा तेण से कुंथुत्ति णामं कयं)। २२६ तुलसी प्रज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112