Book Title: Tulsi Prajna 1992 01
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 57
________________ (ख) आ० चू० (द्वि०) पत्र ११-सामण्णं कु त्ति भूमी ताए वसुहाए सव्वे भूमि द्विता आसी, विसेसो माताए थूभो सव्वरतणामतो सुविणे दिट्ठो भूमित्थो तेण कुंथू। ३५. आ० वृत्ति (द्वि०) पृ० १०-इदानीं कुंथू-तत्र कु:-पृथ्वीं तस्यां स्थित वानिति कुस्थः, सामण्णं सव्वेवि एवंविहा । ३६. (क) आ० नि० गाथा १०८८ तथा उसकी वृत्ति सुमिणे अरं महरिहं पासइ जणणी अरो तम्हा। (गब्भगए मायाए सुमिणे सव्वरयणामओ अइसुंदरो अइप्पमाणो य अरओ दिट्ठो तम्हा अरोत्ति से णामं कयंति)। (ख) आ० चू० (द्वि०) पत्र ११–अरणामर्थ:--सव्वे धणकणगसमिद्धेसु जाया कुलेसु, विसेसो सुविणे सव्वरतणामओ अरओ दिट्ठो। ३७. आ० वृ० (द्वि०) पृ० १०-इदानीं अरो तत्र सर्वोत्तमे महासत्वकुले य उपजायते । तस्याभिवृद्धये वृद्धरसावर उदाहृतः ॥ तत्थ सव्वेऽपि सव्वुत्तमे कुले विद्धिकरा एव जायंति । ३८. (क) आ० नि० गाथा १०८६ तथा उसकी वृत्ति वरसुरहिमल्लसयणंमि डोहलो तेण होइ मल्लिजिणो॥ (गब्भगए माऊए सव्वोउगवरसुरहिकुसुम्मल्लसयिणज्जे दोहलो जाओ, सो य देवयाए पडिसंमाणिओ दोहलो, तेण से मल्लि त्ति णामं कयं)। (ख) आ० चू० (द्वि०) पत्र ११–सामण्णं सव्वे वि परीसहमल्ला मलिता, विसेसो मल्लसयणे दोहलो। आ० वृत्ति (द्वि०) पृ० १०-इह परीषहादिमल्लजयात्प्राकृतशैल्या छान्द सत्वाच्च मल्लिः । ४०. (क) आ० नि० १०८६ तथा उसकी वृत्ति जाया जणणी जं सुव्वयत्ति मुणिसुव्वओ तम्हा ॥ (गभगए णं माया अईव सुव्वया जायत्ति तेण मुणिसुव्वओत्ति णाम)। (ख) आ० चू ० (द्वि०) पत्र ११--सामण्णं सव्वेसिं सुव्वता, विसेसो गब्भगते माता पिता य सुन्वता जाता। ४१. आ० वृत्ति (द्वि०) पृ० १०–मुणिसुव्वयो त्ति--तत्र मन्यते जगतस्त्रिकाला वस्थामिति मुनिः, तथा शोभनानि व्रतान्यस्येति सुव्रतः, मुनिश्चासो सुव्रतश्चेत्ति मुनिसुव्रतः, सव्वे सुमुणियसव्वभावा सुव्वया य त्ति सामण्णं । ४२. (क) आ० नि० गाथा १०६० तथा उसकी वृत्ति पणया पच्चंतनिवा दंसियमित्ते जिणंमि तेण नमी ।। (उल्ललिएहिं पच्चंतपत्यिवेहिं णयरे रोहिज्जमाणे अण्णराईहि देवीए कुच्छिए णमी उववण्णो, ताहे देवीए गब्भस्स पुण्णसत्तीचोईयाए अट्टालमारोढुं सद्धा खण्ड १७, अंक ४ (चनवरी-मार्च, ६२) २२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112