Book Title: Tulsi Prajna 1992 01
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 58
________________ समुप्पण्णा, आरूढा य दिट्ठा परस्थिवेहिं, गब्भप्पभावेण य पणया सामंतपत्थिवा, तेण से णमित्ति णामं कयं)।। (ख) आ० चू० (द्वि०) पत्र ११-सामण्णे सव्वेहिं परीसहा नामिता कोहादयो य, विसेसो णागरं रोहिज्जति, देवी अट्टे संठिता दिट्ठा, पच्छा पणता रायाणो, अण्णे य पच्चंतिया रायाणो पणतो तेण नमी । ४३. आ० वृत्ति (द्वि) पृ० ११-णमित्ति तत्र प्राकृतशैल्या छान्तसत्वाल्लक्षणान्तरसम्भ वाच्च परीषहोपसर्गादिनमन । न्नमिरिति ।" तत्थ सव्वेहिं वि परीषहोवसग्गा णामिया कसाय त्ति सामण्णं । ४४. (क) आ० नि० गाथा १०६० तथा उसकी वृत्ति-- रिटरयणं च नेमि उप्पयमाणं तओ नेमी॥ (गब्भगए तस्स मायाए रिटरयणामओ महइमहालओ णेमी उप्पयमाणो सुमिणे दिट्ठोत्ति, तेण से रिट्ठणेमि त्ति णामं कयं)। ४५. (क) आ० चू० (द्वि०) पत्र ११-अप्रशस्तं तदनेन नामितं तेण सामान्यं, विसेसो रिद्वरयणामइ नेमि उप्पयमाणी सुविणे पेच्छति । ४६. (क)आ० नि० गाथा १०६१ तथा उसकी वृत्ति सप्पं सयणे जणणी तं पास इ तमसि तेण पासजिणो ॥ (गब्भगए भगवंते तेलोक्कबंधवे सत्तसिरं णागं सयणिज्जे णिविज्जणे माया से सुविणे दित्ति, तहा अंधकारे सयणिज्जगयाए गब्भप्पभावेण य एतं सप्पं पासिऊणं रण्णो सयणिज्जे णिग्गया बाहा चडाविया भणिओ य-एस सप्पो वच्चइ, रण्णा भणियं-कहं जाणसि ? भणइ-पेच्नमि, दीवएण पलोइओ, दिट्ठो य सप्पो, रण्णा चिंता गब्भस्स एसो अइसयप्पहावो जेण एरिसे तिमिरांधयार पासइ, तेण पासोत्ति णामं कयं । (ख)आ० चू० (द्वि०) पत्र ११–सामण्णं सब्वे जाणका पासका य सव्वभावाणं, विसेसो माता अंधारे सप्पं पासति, रायाणं भणति-हत्थं विलएह सप्पो जाति, किह एस दीसति ? दीवएणं पलोइओ, दिट्ठो। ४७. आ० वृत्ति (द्वि०) पृ० ११-तत्र पूर्वोक्तयुक्तिकलापादेव पश्यति सर्वभावानिति पार्श्वः, पश्यक इति चान्ये । तत्थ सव्वे वि सव्वभावाणं जाणगा पासगा य त्ति सामण्णं । ४८. (क) आ० नि० गाथा १०६१ तथा उसकी वृत्ति वड्ढइ नायकुलं ति अ तेण जिणो वद्धमाणु त्ति । (गन्भगएण भगवया णायकुलं विसेसेण धणेण वढियाइयं तेण से णाम कयं वद्धमाणे त्ति)। (ख)आ० चू० द्वि०-पत्र ११-सामण्णं सव्वे वि णाणादीहिं गुणेहि वड्ढंती, विसेसा नातकुलं धणरतणण संवड्ढति । ४६. आ० वृत्ति (द्वि०) पृ० ११-तत्रोत्पत्तेरारभ्य ज्ञानादिभिर्वद्धंत इति वर्द्धमानः ।। २२८ तुलसी प्रज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112