Book Title: Tulsi Prajna 1991 07 Author(s): Parmeshwar Solanki Publisher: Jain Vishva Bharati View full book textPage 3
________________ ५६ वें पट्टोत्सव के पुनीत अवसर पर आचार्यश्री तुलसी के चरणों में नमन ! शत-शत अभिवन्दन !! सहस्रं पंचपंचाशत् किलोमितं पथं कृतम् । पंचपंचाशदेवाथ यस्य पट्टोत्सवोऽधुना ॥ १॥ ० Jain Education International O आचार्य स्तुलसी शश्वद् भासतामिह भूतले । जीव्यादसौ सतां श्रेष्ठः श्रेष्ठो भूः शतवर्षकः ॥ २ ॥ O ० O ० देशस्यास्य समस्त भूमिरभितो यत्पादचिह्नाकिता यस्याचार्यपद स्थितस्य सुमतेरर्धाशताब्दी गता ॥ यस्याणुव्रतदेशना श्रवणतो वृत्तं श्रिता मानवाआचार्य प्रवरस्तनोतु तुलसी श्रेयः सदा नः प्रभुः ॥ ३ ॥ यच्छिष्योऽवनिभालमण्डननिभः शास्त्राब्धिपारंगमो विद्वद्वन्द्यपदारविन्दयुगलः स्तुत्यो युवाचार्यकः ॥ प्रेक्षाध्यानविधिर्यतः समुदितो लोकोपकारक्षमआचार्यप्रवरस्तनोतु तुलसी श्रेयः सदा नः प्रभुः ||४|| यच्चित्तस्थितभावनावगमनाद् भक्त र्जनैः सत्वरं सम्भूयातुलबोधदाननिरता संस्था समुद्घाटिता ।। मान्यश्चात्र विशिष्ट शिक्षणपरोऽसौ विश्वविद्यालयआचार्यप्रवरस्तनोतु तुलसी श्रेयः सदा नः प्रभुः || ५ || For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 96