SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ ५६ वें पट्टोत्सव के पुनीत अवसर पर आचार्यश्री तुलसी के चरणों में नमन ! शत-शत अभिवन्दन !! सहस्रं पंचपंचाशत् किलोमितं पथं कृतम् । पंचपंचाशदेवाथ यस्य पट्टोत्सवोऽधुना ॥ १॥ ० Jain Education International O आचार्य स्तुलसी शश्वद् भासतामिह भूतले । जीव्यादसौ सतां श्रेष्ठः श्रेष्ठो भूः शतवर्षकः ॥ २ ॥ O ० O ० देशस्यास्य समस्त भूमिरभितो यत्पादचिह्नाकिता यस्याचार्यपद स्थितस्य सुमतेरर्धाशताब्दी गता ॥ यस्याणुव्रतदेशना श्रवणतो वृत्तं श्रिता मानवाआचार्य प्रवरस्तनोतु तुलसी श्रेयः सदा नः प्रभुः ॥ ३ ॥ यच्छिष्योऽवनिभालमण्डननिभः शास्त्राब्धिपारंगमो विद्वद्वन्द्यपदारविन्दयुगलः स्तुत्यो युवाचार्यकः ॥ प्रेक्षाध्यानविधिर्यतः समुदितो लोकोपकारक्षमआचार्यप्रवरस्तनोतु तुलसी श्रेयः सदा नः प्रभुः ||४|| यच्चित्तस्थितभावनावगमनाद् भक्त र्जनैः सत्वरं सम्भूयातुलबोधदाननिरता संस्था समुद्घाटिता ।। मान्यश्चात्र विशिष्ट शिक्षणपरोऽसौ विश्वविद्यालयआचार्यप्रवरस्तनोतु तुलसी श्रेयः सदा नः प्रभुः || ५ || For Private & Personal Use Only www.jainelibrary.org
SR No.524567
Book TitleTulsi Prajna 1991 07
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1991
Total Pages96
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy