________________
५६ वें पट्टोत्सव के
पुनीत अवसर पर
आचार्यश्री तुलसी
के चरणों में नमन !
शत-शत अभिवन्दन !!
सहस्रं पंचपंचाशत् किलोमितं पथं कृतम् । पंचपंचाशदेवाथ यस्य पट्टोत्सवोऽधुना ॥ १॥
०
Jain Education International
O
आचार्य स्तुलसी शश्वद् भासतामिह भूतले । जीव्यादसौ सतां श्रेष्ठः श्रेष्ठो भूः शतवर्षकः ॥ २ ॥
O
०
O
०
देशस्यास्य समस्त भूमिरभितो यत्पादचिह्नाकिता यस्याचार्यपद स्थितस्य सुमतेरर्धाशताब्दी गता ॥ यस्याणुव्रतदेशना श्रवणतो वृत्तं श्रिता मानवाआचार्य प्रवरस्तनोतु तुलसी श्रेयः सदा नः प्रभुः ॥ ३ ॥ यच्छिष्योऽवनिभालमण्डननिभः शास्त्राब्धिपारंगमो विद्वद्वन्द्यपदारविन्दयुगलः स्तुत्यो युवाचार्यकः ॥ प्रेक्षाध्यानविधिर्यतः समुदितो लोकोपकारक्षमआचार्यप्रवरस्तनोतु तुलसी श्रेयः सदा नः प्रभुः ||४|| यच्चित्तस्थितभावनावगमनाद् भक्त र्जनैः सत्वरं सम्भूयातुलबोधदाननिरता संस्था समुद्घाटिता ।। मान्यश्चात्र विशिष्ट शिक्षणपरोऽसौ विश्वविद्यालयआचार्यप्रवरस्तनोतु तुलसी श्रेयः सदा नः प्रभुः || ५ ||
For Private & Personal Use Only
www.jainelibrary.org