Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
૧૨૮
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨ સૂત્ર-૪૪ भाज्यानि विकल्प्यानि, आ चतुर्थ्य इतियावच्चत्वारि, भजनामेव दर्शयति-'तद्यथे'त्यादिना, तैजसकार्मणे वा स्यातां, कार्मणभेदं तैजसमधिकृत्यान्तरालगतौ, यद्येवं कथं विग्रहगतौ कर्मयोगाभिधानं ?, ननु योगाधिकारात्, तैजसव्यापाराभावेनेति दोषाभावः, तैजसकार्मणौदारिकाणि वा स्युः, औदारिकोत्पादे, तैजसकार्मणवैक्रियाणि वा स्युः वैक्रियोत्पादे, तैजसकार्मणौदारिकवैक्रियाणि वा स्युः, लब्धिवैक्रियभावेन, तैजसकार्मणौदारिकाहारकाणि वा स्युः, चतुर्दशपूर्वविदस्तैजसलब्धिमतोऽनुग्राहकतैजसापेक्षया, कार्मणमेव वा स्यात्, स्वकार्याकरणेनानङ्गीकृत्य तैजसभेदं, विग्रह इति भावनीयं, कार्मणभेदो वा तैजसमिति तदनङ्गीकरणतः, आचार्यदेशीयमतेन (कार्मणवैक्रिये वा स्याताम् देवनारकाणां, कार्मणौदारिकवैक्रियाणि वा स्युः तिर्यङ्मनुष्याणामनुत्पन्नतैजसलब्धीनां), यदाह-कार्मणौदारिके वा स्यातां, तैजसवैक्रियलब्धिशून्यस्य मनुष्यादेः, कार्मणौदारिकाहारकाणि वा स्युः, आहारकलब्धिमतः, तदभावे कार्मणतैजसौदारिकवैक्रियाणि वा स्युः, तैजसवैक्रियलब्धिमतो मनुष्यादेः, कार्मणतैजसौदारिकाहारकाणि वा स्युः, तैजसलब्धिमत एव चतुर्दशपूर्वविद इत्याचार्यदेशीयमतमेतत्, आचतुर्थ्य इत्यवयवफलमाह-'नत्वि'त्यादि, न तु नैव कदाचिद्युगपद् एकदा पञ्च भवन्ति शरीराणि, किञ्च-नापि वैक्रियाहारके युगपद्भवतो द्वे अपि, तथाविधलब्ध्यभावात्, क्रमेण तु भवतोऽपि, किमेतदेवमित्याहस्वामिविशेषादिति वक्ष्यते, स्वामिविशेषतः 'लब्धिप्रत्ययं वा' 'शुभं विशुद्ध'मित्यादिसूत्रद्वयभावी, वैक्रियस्वामी तत्क्रियाकाले तदुत्तरकालं च तां लब्धिमुपजीवन् न अप्रमत्तः, आहारकस्वामी तु तत्क्रियाकाल एव प्रमत्तो, नोत्तरकाल इति ॥२-४४॥
ટીકાર્થ– વૈક્રિય અને આહારક એ બે શરીરો એકી સાથે ન હોય. એથી એક જીવને એકી સાથે બે થી ચાર શરીર હોય. આ પ્રમાણે સૂત્રનો સમુદિત