Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૫૦
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨
૧૪૫
लब्धिप्रत्ययं लब्धिनिमित्तं भवति, लब्धिनिमित्तमपि, न तु लब्धिनिमित्तमेव, कार्मणभेदस्य उष्मलक्षणस्य रसाद्याहारपाकजनकस्य भावादिति, 'कार्मण'मित्यादि, कार्मणं शरीरं एषामौदारिकादीनां निबन्धनं बीजं, एतदुपादानतोऽपि भवतीत्याह - आश्रयो भवति, तच्छक्त्याधारत्वात् कुड्यमिव चित्रकर्मणः कार्मणस्य किं निमित्तमित्याशङ्कासम्भवे सत्याह- 'तत् कर्मत एवेत्यादि, तत् कार्मणं शरीरं कर्मत एव भवति, पूर्वबद्धात् सकाशात्, अनादित्वात् कर्मसन्तानस्य, एतच्च कर्मबन्धे बन्धाधिकारे पुरस्तादग्रे ऽष्टमेऽध्याये वक्ष्यति समूलोत्तरभेदं (कर्म हि कार्मणस्य कारणमन्येषां च शरीराणाम्), एतदेव चार्थजातं स्पष्टयन्नाह - आदित्यप्रकाशवत्, एतदेव व्याचष्टे-यथा आदित्यः सकललोकप्रतीतः स्वमात्मानं प्रकाशयति तथोपलब्धिहेतुत्वेनान्यानि च द्रव्याणि घटादीनि प्रकाशयति, अत एव हेतोः, न चास्य- आदित्यस्यान्यः कश्चित् प्रकाशक:, तथादर्शनापत्तेः चक्षुषोऽप्रकाशकत्वात्, अन्धकाराग्रहणात्, नक्तंचराणामपि नयनरश्मिप्रकाशकत्वादिति, एवं दृष्टान्तमभिधाय दाष्टन्तिकयोजनामाह-'एव'मित्यादिना, एवं कार्मणं शरीरं आत्मनश्च स्वरूपस्य च कारणं सन्तानापेक्षया, अन्येषां च शरीराणाम्-औदारिकादीनाम्, आश्रयत्वेन, तैजसकार्मणमानमपि जघन्यमङ्गुलासङ्ख्येयभाग उत्कृष्टं समानमौदारिकेण, केवलिसमुद्घाते तु लोकमाने, मारणान्तिकसमुद्घाते त्वायामतो लोकान्तायते ॥ 'अत्राहे' त्यादि, अत्र शरीरव्यतिकर एव आह चोदक:- औदारिकपदमादौ यासां (शरीर) संज्ञानां तासां एतदादीनां कः पदार्थः ? अन्वयार्थमप्यधिकृत्येति, उच्यते- 'उद्गतारमुदार' मिति उद्गता उत्कृष्टा आराछाया यस्यासावुद्गतारं उत्कृष्टच्छायमित्यर्थः, उदारं- प्रधानं, मोक्षहेतुत्वेन, तीर्थकरगणधरादिशरीरापेक्षया वा, यथोक्तम् - उपशान्तं च कान्तं च, दीप्तमप्रतिघाति च । निभृतं चोर्जितं चैव वपुर्भगवतां मतम् ॥१॥"
,
Loading... Page Navigation 1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210