Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 197
________________ સૂત્ર-પ૩ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨ ૧૭૧ प्रक्षालितपटः जलाई एव सन् संहतोऽविशिष्टः, किमित्याह-चिरेण शोषमुपयाति चिरायोद्वाययतीत्यर्थः, स एव च वितानितो विस्तारितः सूर्यरश्मिवाय्वभिहतः सन् जललवाकर्षणात् क्षिप्रं शीघ्रं शोषमुपयाति, तथादर्शनात्, न च संहते तस्मिन् पटे अभूतस्नेहागमः कुतोऽपि, येनाधिकस्तत्क्षयकालः, नापि वितानिते सत्यकृत्स्नशोषः असम्पूर्णशोषः, एवं यावन्तस्तावन्त एव ते जललवा उभयत्रेति, अथ च कालभेदः शोषं प्रति, तद्वदिति दाटन्तिकयोजनोपन्यास इति, 'यथोक्तनिमित्तापवर्तनैः कर्मणः क्षिप्रं फलोपभोगो भवति' यथोक्तनिमित्तमध्यवसानविषादि येषां अपवर्तनानां तानि यथोक्तनिमित्तापवर्तनानि तैः, कर्मणः प्रक्रमादायुषः, क्षिप्रं शीघ्रं फलोपभोगो भवति फलं-विपाकस्तस्योप-भोगः-सामीप्येन भोगः, विपाकः सामीप्येन भुज्यत इत्यर्थः, 'न (च) कृतप्रणाशाकृताभ्यागमाफलानि भवन्ति, समस्तायुर्द्रव्योपभोगात्, न कृतविप्रणाशः, इत्थमायुःक्षय एव म्रियत इति नाकृताभ्यागमः, अत एव नाफल्यमायुषस्तत्सकलभोगादिति, अत एव जात्यन्तरानुबन्धित्वाभावोऽपीति भावनीयं, तदेवमकालमृत्युसिद्धिरिति स्थितं ॥२-५३।। आचार्यहरिभद्रोद्धृतायां डुपडुपिकाभिधानायां तत्त्वार्थटीकायां द्वितीयोऽध्यायः समाप्तः ॥२॥ આયુષ્યના ભેદો ટીકાર્થ– પપાતિક, ચરમદેહી, ઉત્તમપુરુષ અને અસંખ્યવર્ષના આયુષ્યવાળા જીવો અનપવર્ય આયુષ્યવાળા જ હોય છે. એમનું અકાળે મૃત્યુ ન થાય. આ પ્રમાણે સૂત્રનો સમુદિત અર્થ છે. અવયવાર્થને તો ભાષ્યકાર કહે છે- પપાતિક=ઉપપાતજન્મવાળા નારકો અને દેવો. ચરમ દેહી=અંતિમ દેહવાળા, અર્થાત્ તે જ જન્મમાં મોક્ષે જનારા. ઉત્તમ पुरुषो तीर्थ४२, यती, पासुहेच, पणवो. असंध्यवर्षन आयुष्यવાળા યુગલિક મનુષ્ય-તિર્યંચો). આ બધા જ અનપવર્યઆયુષ્યવાળા

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210