Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 196
________________ १७० શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨ સૂત્ર-પ૩ दह्यमानस्य चिरेण दाहो भवति संहतत्वादेव, तस्यैव तृणराशेः शिथिलप्रकीर्णोपचितस्य तथा विरलीकृतस्येत्यर्थः, सर्वतो युगपदादीपितस्य तथा पवनोपक्रमाभिहतस्य सहकारिविशेषात्, आशु-शीघ्रं दाहो भवति तद्वदायुषोऽप्यनुभव इति, यदाऽऽयुदृढसंहतमतिघनतया बन्धकाल एव एवं बद्धं तत् क्रमेण वेद्यमानं चिराय वेद्यते, यत् पुनर्बन्धकाल एव शिथिलमाबद्धं तद्विप्रकीर्णतृणराशिदाहवत् अपवर्त्य वेद्यते इति, इहैव दृष्टान्तान्तरमाह-'यथा वे'त्यादिना, यथा वा सङ्ख्यानाचार्यः गणनाचार्यः सङ्ख्यानं गणितं करणलाघवार्थ करणानि गुणकारापवर्तनोद्वर्तनानि गणितशास्त्रप्रसिद्धानि तत्र यो लघुः करणोपायः स्वल्पकालः तेन तत्फलमानयति गणिताभिज्ञत्वात्, तत्तुल्ये अपि हि फलानयने गुणकारभागहारौ चिराय तत्फलमभिनिवर्तयतः, स पुमान् गणितनिपुणो गुणकारभागहाराभ्यां चिरकालकारिभ्यां सकाशात् करणलाघवार्थमपवर्तनाहँ राशि छेदादेवाल्पत्वादिना तदपवर्तयति षण्णवत्यादिकं, अनपवर्तनाहँ पुनर्लघुकरणाभिज्ञोऽपि न शक्नोत्येवापवर्तयितुमेकपञ्चाशदुत्तरसहस्रादिकं गुणकारभागहारक्रममेवानुप्रयोजयति, न च सङ्ख्येयस्याभावो, भवति फलभूतस्य, करणविशेषे सत्यपि प्रेप्सितं फलाभेदं दर्शयति, करणव्यापारकालो बहुरल्पभेदः, फलमविशिष्टमेवोभयोरिति वृद्धाः, यथैतद् तद्वदेतदिति दार्टान्तिकयोजना, उपक्रमाभिहत इत्युपक्रमहेत्वभिहतः मरणसमुद्घात-दुःखातः मरणम्-आयुक्षयः तत्र समुद्घातः दुःखातिशयो बहिःचेष्टा-निरोधसारः क्रियाविशेषः स एव निरुपमकर्मोत्खननात् दुःखं तेनातॊ-विषण्णः कर्मप्रत्ययं कर्मकारणं अनाभोगयोगपूर्वकं छद्मस्थत्वादज्ञानव्यापारपूर्वकं करणविशेषमपवर्तनाख्यमुत्पाद्य तथाकर्मस्वभावत्वेन फलोपभोगकरणाय काललघुतापादनेन कर्मापवर्तयति लघुकालेन वेदनात्, न चास्य कर्मण फलाभावः, तथा सर्वतो भोगादिति, किञ्चान्यत्-निदर्शनान्तरपक्षे यथा धौतपटः

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210