Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 194
________________ ૧૬૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨ ...... सूत्र-५७ चे'त्यादि, अत्रैवासङ्ख्येयवर्षायुषामधिकारे इदमाह-बाह्येषु द्वीपसमुद्रेषु मनुष्यलोकात्, किमित्याह-तिर्यग्योनिजा गवादयः असङ्ख्येयवर्षायुषो भवन्तीति पूर्ववत्, मनुष्यक्षेत्रबहिश्चैत एव भवन्तीत्यर्थः, यदुक्तमनपवर्तनीयानि द्विविधानि भवन्ति तदुपदर्शयन्नाह-'औपपातिकाश्च नारकदेवाः' असङ्ख्येयवर्षायुषश्चोक्तलक्षणा निरुपक्रमा इति-निरुपक्रमायुष एव, तथातबन्धोपपत्तेः, चरमदेहाः पुनः सोपक्रमा निरुपक्रमाश्च सामान्येन, कथयतीत्यर्थः, यद्येवं कथं अनपवायुषां मध्ये पाठः ? एषामेव बहुत्वादित्याचार्याः, अत एवैतत्सम्भवोपदर्शनार्थमुक्तंअनपवर्तनीयानि पुनर्द्विविधानि-सोपक्रमाणि चेत्यादि, एतेन उत्तमपुरुषा व्याख्याता इत्युपन्यासः, वासुदेवोपक्रमश्रुतेरित्याचार्याः, तदेवं न सूत्रविरोधः, तथा चाह-'एभ्य'इत्यादि, एभ्य उक्तलक्षणेभ्यः औपपातिकचरमदेहोत्तमपुरुषासङ्ख्येयवर्षायुषेभ्यः शेषा येऽन्ये मनुष्यतिर्यग्योनिजाः, ते किमित्याह-सोपक्रमा निरुपक्रमाश्च बाहुल्येन अपवायुषः अनपवायुषश्च भवन्ति, तथाऽऽयुर्बन्धभेदोपपत्तेः, इह नारकदेवा असङ्ख्येयवर्षायुषः प्राणिनः षण्मासावशेषा नियमादायुषो बन्धकाः, शेषास्त्वायुषस्त्रिभागावशेषे वा त्रिभागत्रिभागावशेषे वा त्रिभागत्रिभागत्रिभागावशेषे वेति, एतदुक्तं भवति-त्रिभागावशेषायुषो नवभागावशेषायुषः सप्तविंशतिभागावशेषायुषो वा आयुषो बन्धकाः, अतः परं न बध्नन्ति, तत्र पृथिव्यादयः एकेन्द्रियाः (विकलेन्द्रियाः) पञ्चेन्द्रियाश्च निरुपक्रमायुषो नियमत एव त्रिभागावशेषे, सोपक्रमास्त्वनियमेन यावत् सप्तविंशतिभागे, ते च तदैव तदायुर्बध्नन्त्यध्यवसायभेदात्, केचिदपवर्तनीयं बध्नन्ति केचिदनपवर्तनीयं, मन्देतरपरिणामप्रयोगभेदादिति वृद्धाः, तत्र ये अपवायुषः प्राणिनः तेषां विषादिभिः शीतोष्णादिभिश्च द्वन्द्वोपक्रमैरायुरपवर्त्यत इति, इन्द्राशनिप्रपात: अग्निरहितः कणकादिः वज्रं तु

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210