Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 193
________________ ૧૬૭. સૂત્ર-૫૩ श्री तत्वाषिरामसूत्र अध्याय-२ થયું નથી અને પહોળું કરેલું તે વસ્ત્ર સંપૂર્ણ સુકાયું નથી એવું પણ નથી. તેવી રીતે યથોક્ત નિમિત્તવાળા અપવર્તનથી આયુષ્યકર્મના ફળનો જલદી ઉપભોગ થાય છે છતાં તેમાં કૃતનાશ, અકૃતાગમ અને નિષ્ફળતા होपो त नथी. (२-५3) આ પ્રમાણે સ્વોપલ્લભાષ્ય સહિત તત્ત્વાર્થાધિગમસૂત્રમાં બીજો અધ્યાય पूर्ण थयो. टीका- औपपातिकचरमदेहोत्तमपुरुषाः असङ्ख्येयवर्षायुषः अनपवायुष एव भवन्ति, नैषामकालमृत्युरस्तीति सूत्रसमुदायार्थः । अवयवार्थं त्वाह- औपपातिकाः' उपपातजन्मानो नारकदेवाः, चरमदेहा अन्त्यदेहाः तज्जन्ममोक्षगामिनः, उत्तमपुरुषा:-तीर्थकरचक्रवर्तिवासुदेवबलदेवाः असङ्ख्येयवर्षायुषो मिथुनपुरुषा इति, एते सर्व एव अनपवायुषो भवन्ति, एतदेव स्पष्टयन्नाह-तत्रौपपातिका नारका देवाश्चेत्युक्तं प्राग्, अधुनाऽभिधेयं, चरमदेहास्तु मनुष्या एव भवन्ति, नान्ये देवादयः, चरमदेहा इति कोऽर्थः ? इति प्रश्ने सत्येतदाहअन्त्यदेहा इत्यर्थः, मा भून्मनुष्यभवमेवाधिकृत्यैतद् अनागामिदेवभवादिवदित्याह-ये तेनैव शरीरेण सिद्ध्यन्ति निष्ठितार्था भवन्तीति भावः, उत्तमपुरुषास्तीर्थकरचक्रवर्तिनो वासुदेवबलदेवाः, गणधरादयोऽपि चान्ये, असङ्ख्येयवर्षायुषो मनुष्यास्तिर्यग्योनिजाश्च भवन्ति, न सर्वत्र सदैवेत्याह-सदेवकुरूत्तरकुरुषु अकर्मभूमिष्विति सम्बन्धः, एताँस्तृतीयाध्याये वक्ष्यामः, तथा सान्तरद्वीपकासु एतास्वेव, एतेऽपि वक्ष्यमाणलक्षणा एव, अन्तरद्वीपान् कायन्तीति अन्तरद्वीपकाः, 'अकर्मभूमिषु' वक्ष्यमाणासु हिमवदादिकासु वक्ष्यमाणासु कर्मभूमिषु च भरताद्यासु वक्ष्यमाणास्वेव, न सदैवेत्याह-सुषमसुषमायां वक्ष्यमाणलक्षणायां एवं सुषमायां सुषमदुषमायामित्येतासु च तिसृषु समासु असङ्ख्येयवर्षायुषो (मनुष्या) भवन्ति, गणनया सङ्ख्यातीतवर्षायुष इत्यर्थः, 'अत्रैव

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210