________________
સૂત્ર-૫૦
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨
૧૪૫
लब्धिप्रत्ययं लब्धिनिमित्तं भवति, लब्धिनिमित्तमपि, न तु लब्धिनिमित्तमेव, कार्मणभेदस्य उष्मलक्षणस्य रसाद्याहारपाकजनकस्य भावादिति, 'कार्मण'मित्यादि, कार्मणं शरीरं एषामौदारिकादीनां निबन्धनं बीजं, एतदुपादानतोऽपि भवतीत्याह - आश्रयो भवति, तच्छक्त्याधारत्वात् कुड्यमिव चित्रकर्मणः कार्मणस्य किं निमित्तमित्याशङ्कासम्भवे सत्याह- 'तत् कर्मत एवेत्यादि, तत् कार्मणं शरीरं कर्मत एव भवति, पूर्वबद्धात् सकाशात्, अनादित्वात् कर्मसन्तानस्य, एतच्च कर्मबन्धे बन्धाधिकारे पुरस्तादग्रे ऽष्टमेऽध्याये वक्ष्यति समूलोत्तरभेदं (कर्म हि कार्मणस्य कारणमन्येषां च शरीराणाम्), एतदेव चार्थजातं स्पष्टयन्नाह - आदित्यप्रकाशवत्, एतदेव व्याचष्टे-यथा आदित्यः सकललोकप्रतीतः स्वमात्मानं प्रकाशयति तथोपलब्धिहेतुत्वेनान्यानि च द्रव्याणि घटादीनि प्रकाशयति, अत एव हेतोः, न चास्य- आदित्यस्यान्यः कश्चित् प्रकाशक:, तथादर्शनापत्तेः चक्षुषोऽप्रकाशकत्वात्, अन्धकाराग्रहणात्, नक्तंचराणामपि नयनरश्मिप्रकाशकत्वादिति, एवं दृष्टान्तमभिधाय दाष्टन्तिकयोजनामाह-'एव'मित्यादिना, एवं कार्मणं शरीरं आत्मनश्च स्वरूपस्य च कारणं सन्तानापेक्षया, अन्येषां च शरीराणाम्-औदारिकादीनाम्, आश्रयत्वेन, तैजसकार्मणमानमपि जघन्यमङ्गुलासङ्ख्येयभाग उत्कृष्टं समानमौदारिकेण, केवलिसमुद्घाते तु लोकमाने, मारणान्तिकसमुद्घाते त्वायामतो लोकान्तायते ॥ 'अत्राहे' त्यादि, अत्र शरीरव्यतिकर एव आह चोदक:- औदारिकपदमादौ यासां (शरीर) संज्ञानां तासां एतदादीनां कः पदार्थः ? अन्वयार्थमप्यधिकृत्येति, उच्यते- 'उद्गतारमुदार' मिति उद्गता उत्कृष्टा आराछाया यस्यासावुद्गतारं उत्कृष्टच्छायमित्यर्थः, उदारं- प्रधानं, मोक्षहेतुत्वेन, तीर्थकरगणधरादिशरीरापेक्षया वा, यथोक्तम् - उपशान्तं च कान्तं च, दीप्तमप्रतिघाति च । निभृतं चोर्जितं चैव वपुर्भगवतां मतम् ॥१॥"
,