________________
૧૪૬
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૨
સૂત્ર-૫૦
अथवा 'उत्कटारमुदार मिति उत्कटा-उत्कृष्टा आरा-मर्यादा धर्मनीतिलक्षणा वा यस्य तत्तथा, उद्गम एव वा उदारमिति उद्गमनमुद्गमः प्रादुर्भावः स एव वोदारः, उत्कटः कथमित्याह-उपादानात् प्रभृति शुक्रशोणितग्रहणादारभ्य अनुसमयमुद्गच्छति प्रतिसमयं प्रादुर्भवत्यवस्थाभेदेन, एतदाह-वर्द्धते वयःपरिणामेनोपचीयते जीर्यते जरामधिगच्छति शीर्यते तच्छिथिलभावेन परिणमति पर्यायान्तराप्त्या, मुहुर्मुहुरुद्गमनाद्, उदारमेवौदारिकं, स्वार्थे प्रत्ययविधानात्, नैवमन्यानि वैक्रियादीनि, वैक्रियस्य जरा(?जरसा) अनभिभवात्, आहारकस्यायामे रत्निमानत्वात्, तैजसकार्मणयोस्त्वङ्गाद्यभावादिति, प्रकारान्तरमाह-'यथोद्गमं वे'त्यादिना, योग्य उद्गमो यथोद्गमं निरतिशेष निःशेषं ग्राह्यं पाण्याद्यवयवानां (छेद्यं परश्वादिनां) भेद्यं नाराचादीनां दाह्यमग्नेः हार्यं वायोः एवमुदारणात् पृषोदरादिपाठेनौदारिकं, नैवमन्यानीति, भावितार्थं, प्रकारान्तरमाह'उदारमिति चे'त्यादिना, चशब्दोऽथवेत्यस्यार्थे, उदारमित्येतत् स्थूलनाम स्थूलाभिधानं, एतत्पर्यायानाह-'स्थूलमुद्गम'मित्यादिना, तत्र स्थूलं स्वल्पप्रदेशोपचितं बृहत्त्वात् भिण्डवत्, ऊर्ध्वगतोच्छ्रायमुद्गतं, अतिप्रमाणत्वाद् भिन्नरेणुवदेव, पुष्टं शुक्रशोणितादिप्रचितं बृहत् प्रतिक्षणवृद्धियुक्तं महद् योजनसहस्रमानं, इत्येवमुदार इति प्रक्रमः, अत उदारमेवौदारिकमिति, अयं न नियमः, किन्तु प्रदर्शनमिदं, क्वचिन्निवृत्त्याद्यर्थ इति, नैवं शेषाणि वैक्रियादीनि, कुत इत्याह-तेषां (हि-) यस्मात् परं परं सूक्ष्ममित्युक्तं प्राक् । 'वैक्रिय'मित्यादि, इहापि पर्यायानाह-'विक्रिये'त्यादिना, विविधा विशिष्टा वा क्रिया (विक्रिया) तस्यां भवं वैक्रियं, प्रकृतेरन्यत्वं विकारः, विचित्रा कृतिविकृतिः, विविधं क्रियत इति विकरणं, एतेऽनर्थान्तरमभिदधति शब्दाः, एतदधुना स्पष्टयन्नाह-'विविधं क्रियते' इत्यादिना, विविधम्-अनेकप्रकारं तद्वैक्रियं क्रियते, कथमित्याह-एकं भूत्वा अनेकं भवति तत्, कर्तुरिच्छा