________________
સૂત્ર-૫૦
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨
ऽनुविधानात् एतन्निगदसिद्धं यावत् प्रतिघाति भूत्वेत्यादि, अभिहननशीलं भूत्वा स्थूलतया अप्रतिघाति भवति सूक्ष्मतया एवं विपर्ययोऽपि, यच्चैककाल एव एतान् भावान् अधिकारानभिहितलक्षणाननुभवति वेदयते नैवं शेषाण्यौदारिकादीनीति भावितार्थं, न स्वार्थ एव प्रत्ययविधिरित्यनियमप्रदर्शनायाह- 'विक्रियायां भवतीत्यादि, निगदसिद्धं, किन्तु कदाचिद् वैक्रियं वैक्रयिकं चेति, एवमाहारकं 'आहियत' इत्यादि, आह्रियते आहार्य्यमित्यनेन शब्दद्वयेन विशिष्टकारकसाध्यमाहारकशब्दमाह, ‘कृत्यलुटो बहुल' मिति (पाणि०) वचनात्, आह्रियते - गृह्यते प्रतिविशिष्ट-प्रयोजनायेत्याहारकं, आहार्य्यं वा, याचितोपस्कारवत्, कार्यपरिसमाप्तौ च मुच्यत एवेत्याह- अन्तर्मुहूर्तस्थितिः, एतावति च काले तदभिलषितार्थ - सिद्धेरिति, नैवं शेषाण्यौदारिकादीनि भावितार्थमेतत्, एवं 'तेजसो विकार' इत्यादि, इहोष्मभावलक्षणं तेजः सर्वप्राणिनामाहारपाचकं तस्य तेजसो विकारस्तैजसं, तेज:समावस्थान्तरापत्तिः, एतत्पर्यायानाह-तेजोमयमिति, स एव विकारार्थः, एवं तेजःस्वतत्त्वमिति, तेजः स्वतत्त्वं-स्वरूपमस्येति समासः, इदं हि कार्मणभेदलक्षणं व्यापकमेव, अधुना लब्धिप्रत्ययमाह - 'शापानुग्रहप्रयोजन' मिति, शापानुग्रहौ निग्राह्यानुग्राह्येषु यथासङ्ख्यं प्रयोजनमस्येति समासः, नैवं शेषाण्यौदारिकादीनि भावितार्थं, एवं 'कर्मणो विकार' इत्यादि, कर्मणोज्ञानवरणादेर्विकारोविकृतिः कर्मणामेव एकलोलीभाव, इति एवं कर्मात्मकमिति, कर्माण्येव आत्माऽस्येति कर्मात्मकं, एवं कर्ममयमिति विकारार्थ एव पर्यायः नैवं शेषाण्यौदारिकादीनि भावितार्थं, एवमन्वर्थतः प्रतिपाद्यौदारिकादीन्यत एव तल्लक्षणभेदमतिदिशन्नाह - 'एभ्य एवे 'त्यादिना, एभ्य एव चोदाराद्यर्थविशेषेभ्यो भिन्नलक्षणेभ्यः शरीराणामौदारिकादीनां नानात्वं सिद्धं, लक्षणभेदात्, घटपटादीनामिव, 'किञ्चान्य'दित्यभ्युच्चयमाह- 'कारण'इत्यादि, कारणतस्तावन्नानात्वं स्थूलपुद्गलोपचित
,
૧૪૭