________________
१४८
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨ સૂત્ર-૫૦ मौदारिकं, तथा न वैक्रियादीनि, 'परम्परं सूक्ष्म मितिवचनात्, तथा विषयतो नानात्वं विद्याधरौदारिकस्य नन्दीश्वरो विषयः, जङ्घाचारणौदारिकस्य तु तिर्यक् रुचकपर्वतः ऊर्ध्वं पाण्डुकं, वैक्रियस्यासङ्ख्येया द्वीपसमुद्राः, आहारकस्य महाविदेहक्षेत्राणि, तैजसकार्मणयोः सर्वलोक इति, तथा स्वामितो नानात्वं, औदारिकस्य तिर्यङ्मनुष्याः स्वामिनः, वैक्रियस्य देवनारकाः, तिर्यङ्मनुष्याश्च केचित् लब्धिमन्तः, आहारकस्य चतुर्दशपूर्वविदः, तथा तैजसकार्मणयोः सर्वसंसारिण इति, प्रयोजनतो नानात्वं, औदारिकस्य धर्मादिमोक्षान्तं प्रयोजनं, वैक्रियस्य स्थूरसूक्ष्मैकत्वव्योमचारादि, आहारकस्य सूक्ष्माद्यर्थनिर्णयः, तैजसस्याहारपाक: शापादिसामर्थ्यं च, कार्मणस्य भवान्तरगत्यादि, एवं प्रमाणतो नानात्वं, सातिरेकं योजनसहस्रमौदारिकं प्रमाणेन, वैक्रियं योजनलक्षः, आहारकं हस्तमात्रं, लोकप्रमाणे तैजसकार्मणे, एवं प्रदेशसङ्ख्यातो नानात्वं, 'प्रदेशतोऽसङ्ख्येयगुणं प्राक् तैजसात्' 'अनन्तगुणे परे' इत्युक्तं, एवमवगाहनतो नानात्वं, अवगाहनेहाऽऽकाशप्रदेशेष्ववस्थानं, इयं प्रमाणानुसारतो भावनीया, तत्रेयं न विवक्षितेति भेदेनोक्ता, एवं स्थितितो नानात्वं, औदारिकस्य जघन्येनान्तमुहूर्तं स्थितिः उत्कर्षेण त्रीणि पल्योपमानि, वैक्रियस्य जघन्येनान्तर्मुहूर्तः उत्कर्षेण त्रयस्त्रिंशत् सागरोपमाणि, आहारकस्यान्तर्मुहूर्त एव, तैजसकार्मणे प्रवाहतोऽनाद्यपर्यवसिते अभव्यानां, भव्यानां तु सपर्यवसिते इति, एवं अल्प-बहुत्वतो नानात्वं, सम्भवे सति सर्वस्तोकान्याहारकाणि, उत्कर्षेण सहस्रपृथक्त्वं, कदाचिन सम्भवत्यपि, षण्मासान्तरालाभिधानात्, वैक्रियाण्यसङ्ख्येयगुणानि, सदा नारकदेवभावात्, औदारिकाण्यसङ्ख्येयगुणानि, सदा प्रत्येक(निगोद)शरीरतिर्यङ्मनुष्यभावात्, तैजसकार्मणे अनन्तगुणे, साधारणानामपि तत् प्रत्येकभावात् इति, एवमेतेभ्यश्च नवभ्यो विशेषेभ्यः कारणादिभ्यः शरीराणामौदारिकादीनां नानात्वं सिद्धं प्रतिष्ठितमिति ॥२-५०॥